Class 6

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 10 कृषिकाः कर्मवीराः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 10 कृषिकाः कर्मवीराः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 1.
उच्चारणं कुरुत-

सूर्यस्तपतुजीर्णम्शीतकालेऽपि
वारयितुम्ग्रीष्मेसस्यपूर्णानि
उपानहीकण्टकावृताक्षुधा-तृषाकुलो

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 2.
श्लोकांशान् योजयत

(i) गृहं जीर्णं न वर्षासुतौ तु क्षेत्राणि कर्षतः।
(ii) हलेन च कुदालेनया शुष्का कण्टकावृता।
(iii) पादयोन पदत्राणेसस्यपूर्णानि सर्वदा।
(iv) तयोः श्रमेण क्षेत्राणिशरीरे वसनानि नो।
(v) धरित्री सरसा जातावृष्टिं वारयितुं क्षमम्।

उत्तरम्:

(i) गृहं जीर्णं न वर्षासुवृष्टिं वारयितुं क्षमम्।
(ii) हलेन च कुदालेनतौ तु क्षेत्राणि कर्षतः।
(iii) पादयोन पदत्राणेशरीरे वसनानि नो।
(iv) तयोः श्रमेण क्षेत्राणिसस्यपूर्णानि सर्वदा।
(v) धरित्री सरसा जाताया शुष्का कण्टकावृता।

प्रश्न 3.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। – आम्।
कृषकाः हलेन क्षेत्राणि न कर्षन्ति। – न।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। – …………
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। – …………
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। – …………
(घ) शीते शरीरे कम्पनं न भवति। – …………
(ङ) श्रमेण धरित्री सरसा भवति। – …………
उत्तरम्:
(क) आम्।
(ख) न।
(ग) आम्।
(घ) न।
(ङ) आम्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 4.
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत
रविः ,वस्त्राणि ,जर्जरम् ,अधिकम् ,पृथ्वी ,पिपासा।
वसनानि – ……………..
सूर्यः – …………….
तृषा – ……………..
विपुलम् – …………….
जीर्णम् – ……………….
धरित्री – ………………..
उत्तरम्:
वसनानि – वस्त्राणि
सूर्यः – रविः
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी

प्रश्न 5.
मञ्जूषातः विलोमपदानि चित्वा लिखत
धनिकम् ,नीरसा ,अक्षमम् ,दु:खम् ,शीते ,पार्वे।
सुखम् ……………..
निर्धनम् ……………..
क्षमम् ……………..
क्षमम् ग्रीष्मे ……………..
सरसा ……………..
उत्तरम्:
सुखम् – दुःखम्
दूरे – पारवों
निर्धनम् – धनिकम्
क्षमम् – अक्षमम्
ग्रीष्मे – शीते
सरसा – नीरसा

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 6.
प्रश्नानाम् उत्तराणि लिखत
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?
उत्तरम्:
(क) कृषकाः हलेन क्षेत्राणि कर्षन्ति।
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण धरित्री सरसा भवति।
(घ) कृषकाः सर्वेभ्यः शाकं अन्नं फलं दुग्धं च यच्छन्ति।
(ङ) कृषकात् दूरे सुखं तिष्ठति।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 10 कृषिकाः कर्मवीराः Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 9 क्रीडास्पर्धा

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-

अहम्आवाम्वयम्
माम्आवाम्अस्मान्
ममआवयोःअस्माकम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
तवयुवयोःयुष्माकम्

उत्तरम्:
छात्र स्वयं पढ़ें।

प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुत
यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः।
(क) अहं नृत्यामि। – (बहुवचने) – ……………..
(ख) त्वं पठसि। – (बहुवचने) – ……………..
(ग) युवां गच्छथः। – (एकवचने) – ……………..
(घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………..
(ङ) तव गृहम्। – (द्विवचने) – ……………..
उत्तरम्:
(क) वयं नृत्यामः।
(ख) यूयं पठथ।
(ग) त्वं गच्छसि।
(घ) मम पुस्तकम्।
(ङ) युवयोः गृहे।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत
(क) …………… पठामि। (वयम्/अहम्)
(ख) ………………….. गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ……………….. पुस्तकम्। (माम्/मम)
(घ) ………………. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ………….. छात्रे स्वः। (वयम्/आवाम्)
उत्तरम्:
(क) अहम् पठामि।
(ख) युवाम् गच्छथः।
(ग) एतत् मम पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्वः।

प्रश्न 4.
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत

यूयम्लेखपश्यामि
वयम्शिक्षिकारचयामः
युवाम्दूरदर्शनंकथयिष्यथः
अहम्कथापठिष्याव:
त्वम्पुस्तकंलेखिष्यसि
आवाम्चित्राणिनस्यथ

उत्तरम्:

यूयम्शिक्षिकांनस्यथ।
वयम्चित्राणिरचयामः।
युवाम्कथांकथयिष्यथः।
अहम्दूरदर्शनंपश्यामि।
त्वम्लेखंलेखिष्यसि।
आवाम्पुस्तकंपठिष्यावः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत
मम तव आवयोः युवयोः अस्माकम् युष्माकम् ।

यथा-एषा मम पुस्तिका।
(क) एतत् …………….. गृहम्।
(ख) ………………. मैत्री दृढा।
(ग) एषः ……………………………… विद्यालयः।
(घ) एषा …………. अध्यापिका।
(ङ) भारतम् ………………. देशः।
(च) एतानि …………. पुस्तकानि।
उत्तरम्:
(क) तव
(ख) आवयोः
(ग) युष्माकम्
(घ) युवयोः
(ङ) अस्माकम्
(च) मम।

प्रश्न 6.
वाक्यानि रचयत-

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेख लेखिष्यसि।……………………. ।……………………. ।
(ख) ……………………. ।आवाम् वस्त्र धारयिष्यावः।……………………. ।
(ग) अहं पुस्तकं पठिष्यामि।……………………. ।……………………. ।
(घ) ……………………. ।ते फले खादिष्यतः……………………. ।
(ङ) मम गृहं सुन्दरम्।……………………. ।……………………. ।
(च) ……………………. ।……………………. ।यूयं गमिष्यथ।

उत्तरम्:

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेख लेखिष्यसि।युवा लेखे लेखिष्यथः।यूयं लेखानि लेखिष्यथ।
(ख) अहं वस्त्र धारयिष्यामि।आवाम् वस्त्र धारयिष्यावः।वयं वस्त्राणि धारयिष्यामः।
(ग) अहं पुस्तकं पठिष्यामि।आवां पुस्तके पठिष्यावः।वयं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यति।ते फले खादिष्यतःताः फलानि खादिष्यन्ति।
(ङ) मम गृहं सुन्दरम्।आवयोः गृहे सुन्दरे।अस्माकं गृहाणि सुन्दराणि।
(च) त्वं गमिष्यसि।युवां गमिष्यथः।यूयं गमिष्यथ।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

प्रश्न 7.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत
यथा- एषः – एते
सः – ………..
ताः – ………..
त्वम् – ………..
एताः – ………..
तव – ………..
अस्माकम् – ………..
तानि – ………..
उत्तर:
सः – ते
ताः – सा
त्वम् – यूयम्
एताः – एषा
तव – युष्माकम्
अस्माकम् – मम
तानि – तत्

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 8 सूक्तिस्तबकः

अभ्यासः

प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत।
उत्तरम्:
छात्र स्वयं पढ़ें।

प्रश्न 2.
श्लोकांशान् योजयत

(क)(ख)
(i) तस्मात् प्रियं हि वक्तव्यंसर्वे तुष्यन्ति जन्तवः।
(ii) गच्छन् पिपीलको यातिजीवने यो न सार्थकः।
(iii) प्रियवाक्यप्रदानेनको भेदः पिककाकयोः।
(iv) किं भवेत् तेन पाठेनयोजनानां शतान्यपि।
(v) काकः कृष्णः पिकः कृष्णःवचने का दरिद्रता।

उत्तरम्:

(क)(ख)
(i) तस्मात् प्रियं हि वक्तव्यंवचने का दरिद्रता।
(ii) गच्छन् पिपीलको यातियोजनानां शतान्यपि।
(iii) प्रियवाक्यप्रदानेनसर्वे तुष्यन्ति जन्तवः।
(iv) किं भवेत् तेन पाठेनजीवने यो न सार्थकः।
(v) काकः कृष्णः पिकः कृष्णःको भेदः पिककाकयोः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः

प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत-
(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) क: गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
उत्तरम्:
(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) पिककाकयो: भेदः वसन्तसमये भवति।
(ग) पिपीलक: गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।

प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत-
(क) काकः कृष्णः न भवति। – ………………..
(ख) अस्माभिः प्रियं वक्तव्यम्। – ………………..
(ग) वसन्तसमये पिकाकयोः भेदः भवति। – ………………..
(घ) वैनतेयः पशुः अस्ति। – ………………..
(ङ) वचने दरिद्रता न कर्तव्या। – ………………..
उत्तरम्:
(क) न
(ख) आम्
(ग) आम्
(घ) न
(ङ) आम्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः

प्रश्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत
(मंजूषा से समानार्थक पद चुनकर लिखें)
ग्रन्थे, कोकिलः, गरुड़ः, परिश्रमेण, कथने
वचने – …………
वैनतेयः – …………
पुस्तके – …………
उद्यमेन – …………
पिकः – …………
उत्तर:
वचने – कथने
वैनतेयः – गरुड़:
पुस्तके – परिश्रमेण
उद्यमेन – परिश्रमेण
पिकः – कोकिलः

प्रश्न 6.
विलोमपदानि योजयत

(क)(ख)
सार्थकःआगच्छति
कृष्णःश्वेत:
अनुक्तम्दीपकस्य
गच्छतिउक्तम्
प्रदीपस्यनिरर्थकः

उत्तरम्:

(क)(ख)
सार्थकःनिरर्थकः
कृष्णःश्वेतः:
अनुक्तम्उक्तम्
गच्छतिआगच्छति
प्रदीपस्यदीपकस्य

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 7 बकस्य प्रतिकारः

अभ्यास:

प्रश्न 1.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्शानं पूरयत-
अद्य, अपि, प्रातः, कदा, सर्वदा, अधुना।
(क) ………………… भ्रमणं स्वास्थ्याय भवति।
(ख) ………………… सत्यं वदा
(ग) ………………… मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ………………… तेन सह गच्छामि।
(ङ) ……………….. विज्ञानस्य युगः अस्ति।
(च) …………………. रविवासरः अस्ति।
उत्तरम्:
(क) प्रात:
(ख) सर्वदा
(ग) कदा
(घ) अपि
(ङ) अधुना
(च) अद्य

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालौतः कः भोजनं न अखाद?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?
उत्तरम्:
(क) शृगालस्य मित्रं बकः आसीत्।।
(ख) स्थालीतः बकः भोजनं न अखादत्।
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभावः कुटिलः भवति।

प्रश्न 3.
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
यथा- शत्रुः – मित्रम्
सुखदम् – ————-
दुर्व्यवहारः – ————-
शत्रुता – ————-
सायम् – ————-
अप्रसन्न: – ————-
असमर्थः – ————-
उत्तरम्:
सुखदम् – दुःखदम्
दुर्व्यवहारः – सद्व्यवहारः
शत्रुता – मित्रता
सायम् – प्रातः
अप्रसन्न: – प्रसन्नः
असमर्थः – समर्थः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः

प्रश्न 4.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- ।।
मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि
एकदा एकः काकः (i) ………… आसीत्। सः जलं पातुम् (ii) ………… अभ्रमत्। परं (iii) ………… जलं न प्राप्नोत्। अन्ते सः एक घटम् अपश्यत्। घटे (iv) ………… जलम् आसीत्। अतः सः जलम् (v) ………… असमर्थः अभवत्। सः एकम् (vi) ………… अचिन्तयत्। सः (vii) ………… खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् (viii) ………… आगच्छत्। काक: जलं पीत्वा (ix) ………… अभवत्। परिश्रमेण एव (x) ………… सिध्यन्ति न तु (xi) …………… ।
उत्तरम्:
(i) पिपासितः (ii) इतस्तत: (iii) कुत्रापि (iv) स्वल्पम् (v) पातुम् (vi) उपायम् (vii) पाषाणस्य (viii) उपरि (ix) सन्तुष्टः (x) कार्याणि (xi) मनोरथैः।

प्रश्न 5.
तत्समशब्दान् लिखत-
यथा- सियार – शुगालः
(i) कौआ – ————
(ii) मक्खी – ————
(iii) बंदर – ————
(iv) बगुला – ————
(v) चोंच – ————
(vi) नाक – ————
उत्तरम्:
(i) कौआ – काकः
(ii) मक्खी – मक्षिका
(iii) बंदर – वानरः
(iv) बगुला – बकः
(v) चोंच – चञ्चुः
(vi) नाक – नासिका।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 6 समुद्रतटः

अभ्यास:

प्रश्न 1.
उच्चारणं कुरुत-
तरङ्गैः, मत्स्यजीविनः, विदेशिपर्यटकेभ्यः, वैदेशिकव्यापाराय, प्रायद्वीपः, बङ्गोपसागरः, चन्द्रोदयः
उत्तरम्:
छात्र स्वयं पढ़ें।

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत
(क) जनाः काभिः जलविहारं कुर्वन्ति?
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
(ग) जनाः कुत्र स्वैरं विहरन्ति?
(घ) बालकाः बालुकाभिः किं रचयन्ति?
(ङ) कोच्चितटः केभ्यः ज्ञायते?
उत्तरम्:
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) भारतस्य दीर्घतमः समुद्रतटः मेरीना तटः।
(ग) जनाः जुहूतटे स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः बालुकागृह रचयन्ति।
(ङ) कोच्चितट: नारिकेलफलेभ्यः ज्ञायते।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

प्रश्न 3.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
बनोपसागरः, प्रायद्वीपः, पर्यटनाय, क्रीडा, सङ्गमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां ………….. भवति।
(ख) भारतदेशः ……………… इति कथ्यते।
(ग) जनाः समुद्रतटं ………….. आगच्छन्ति।
(घ) बालेभ्यः ……………… रोचते।
(ङ) भारतस्य पूर्वदिशायां …………………. अस्ति।
उत्तरम्:
(क) सङ्गमः
(ख) प्रायद्वीपः
(ग) पर्यटनाय
(घ) क्रीडा
(ङ) बङ्गोपसागरः।

प्रश्न 4.
यथायोग्यं योजयत-
समुद्रतटः – ज्ञानाय
क्रीडनकम् – पोषणाय
दुग्धम् – प्रकाशाय
दीपकः – पर्यटनाय
विद्या – खेलनाय
उत्तरम्:
समुद्रतटः – पर्यटनाय
क्रीडनकम् – खेलनाय
दुग्धम् – पोषणाय
दीपकः – प्रकाशाय
विद्या – ज्ञानाय

प्रश्न 5.
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत
यथा- व्योमः मित्रेण सह गच्छति।। (मित्र)
(क) बालकाः …………………… सह पठन्ति । (बालिका)
(ख) तडागः ………………. विभाति। (कमल)
(ग) अहमपि ………………. खेलामि। (कन्दुक)
(घ) अश्वाः ……………. सह धावन्ति। (अश्व)
(ङ) मृगाः …………. सह चरन्ति। (मृग)
उत्तरम्:
(क) बालिकाभिः
(ख) कमलेन/कमलैः
(ग) कन्दुकेन
(घ) अश्वैः
(ङ) मृगैः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

प्रश्न 6.
अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रचयत-
यथा- 1. रहीमः मित्रेण सह क्रीडति।
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः-1
2. ……………………. ।
3. ……………………. ।
4. ……………………. ।
5. ……………………. ।
6. ……………………. ।
7. ……………………. ।
8. ……………………. ।
उत्तरम्
2. रहीमः द्विचक्रिकया आपणं गच्छति।
3. रहीमः कलमेन पत्रं लिखति।
4. रहीमः हस्तेन कन्दुकं क्षिपति।
5. रहीमः नौकया जलविहारं करोति।
6. रहीमः चषकेन जलं पिबति।
7. रहीमः तूलिकया चित्रं रचयति।
8. रहीमः वायुयानेन ह्यः आगच्छत्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

प्रश्न 7.
कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत
(क) धनिकः ……………………. धनं ददाति।। (निर्धनम्/निर्धनाय)
(ख) बाल: …………………… विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः ………………….. जीवन्ति। (परोपकारम्/परोपकाराय)
(घ) प्रधानाचार्यः …………………..: पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) ………………… नमः। (शिक्षकाय/शिक्षकम्)
उत्तरम् :
(क) निर्धनाय
(ख) पठनाय
(ग) परोपकाराय
(घ) छात्रेभ्यः
(ङ) शिक्षकाय।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 5 वृक्षाः

अभ्यासः

प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् – द्विवचनम् – बहुवचनम्
यथा- वनम् – वने – वनानि
………….. – जले – …………..
बिम्बम् – ………….. – …………..

यथा- वृक्षम् – वृक्षौ – वृक्षान्
………….. – ………….. – पवनान्
………….. – जनौ – …………..
उत्तरम्:
जलम् – जले – जलानि
बिम्बम् – बिम्बे – बिम्बानि
पवनम् – पवनौ – पवनान
जनम् – जनौ – जनान्

प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- अहं रोटिकां खादामि। (रोटिका)
(क) त्वं ……………… पिबसि। (जल)
(ख) छात्रः ……………… पश्यति। (दूरदर्शन)
(ग) वृक्षाः …………… पिबन्ति। (पवन)
(घ) ताः …………….. लिखन्ति। (कथा)
(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)
उत्तरम्:
(क) जलं
(ख) दूरदर्शनं
(ग) पवनं
(घ) कथां
(ङ) जन्तुशाला।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः

प्रश्न 3.
अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत
(क) वृक्षाः नभः शिरस्सु वहन्ति।
(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषकः अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति ।
उत्तरम्:
(क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः।

प्रश्न 4.
प्रश्नानामुत्तराणि लिखत-
(क) वृक्षाः कैः पातालं स्पशन्ति ?
(ख) वृक्षाः किं रचयन्ति ?
(ग) विहगाः कुत्र आसीनाः ?
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
उत्तरम्:
(क) वृक्षाः पादैः पातालं स्पृशन्ति।
(ख) वृक्षाः वनं रचयन्ति।
(ग) विहगाः शाखादोलासीनाः।
(घ) कौतुकेन वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

प्रश्न 5.
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः-1
उत्तरम्:
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः-2

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः

प्रश्न 6.
भिन्नप्रकृतिकं पदं चिनुत
(क) गङ्गा, लता, यमुना, नर्मदा।
(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
(ग) लेखनी, तूलिका, चटका, पाठशाला।
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
उत्तरम्:
(क) लता
(ख) चित्रम्
(ग) चटका
(घ) मोदकम्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3 Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 3 शब्द परिचयः 3

अभ्यासः

प्रश्न 1.
(क) उच्चारणं कुरुत।
(उच्चारण करें)
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3-1

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
(चित्र देखकर पदों का उच्चारण करें। चित्र पाठ्यपुस्तक में देखें।)
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3-2

प्रश्न 2.
(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत
(वर्ण संयोजन करके पद कोष्ठक में लिखें)
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3-3
उत्तर:
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3-4

(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत
(अधोलिखित पदों का वर्णविच्छेद करें)
यथा- व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = ……………….
भित्तिकम् = ………………
नूतनानि = ……………..
वातायनम् = ………….
उपनेत्रम्
उत्तर:

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3-5

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3

प्रश्न 3.
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत
(चित्र देखकर संस्कृत पद लिखें। चित्र पाठ्यपुस्तक में देखें।)
(1)………….
(2) ………….
(3) ………….
(4)………….
(5) ………….
(6)………….
उत्तर:
(1) आम्रम्
(2) पत्रम्
(3) वायुचक्रम्
(4) करवस्त्रम्
(5) सूत्रम्
(6) छत्रम्

प्रश्न 4.
चित्रं दृष्ट्वा उत्तरं लिखत
(चित्र को देखकर उत्तर लिखें। चित्र पाठ्यपुस्तक में देखें।)
यथा- किं पतति?
मयूरौ किं कुरुतः?
एते के स्त?
बालिकाः किं कुर्वन्ति?
कानि विकसन्ति?
उत्तर:
(1) आनं पतति।
(2) मयूरौ नृत्यतः।
(3) एते क्रीडनके स्तः।
(4) बालिकाः (पुस्तकानि) पठन्ति।
(5) पुष्पाणि विकसन्ति।

प्रश्न 5.
निर्देशानुसारं वाक्यानि रचयत
(निर्देश के अनुसार वाक्य-रचना करें)

यथा-एतत् पतति। (बहुवचने) – एतानि पतन्ति।
(क) एते पणे स्तः। (बहुवचने) – ………………………
(ख) मयूरः नृत्यति। (बहुवचने) – ………………………
(ग) एतानि यानानि। (द्विवचने) – ………………………
(घ) छात्रे लिखतः। (बहुवचने) – ………………………
(ङ) नारिकेलं पतति। (द्विवचने) – ………………………
उत्तर:
(क) एतानि पर्णानि सन्ति।
(ख) मयूराः नृत्यन्ति।
(ग) एते याने।
(घ) छात्राः लिखन्ति।
(ङ) नारिकेले पततः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3

प्रश्न 6.
उचितपदानि संयोज्य वाक्यानि रचयत
(उचित पदों का मेल करके वाक्य रचना करें)

(क) कोकिले — विकसति
(ख) पवनः — नृत्यन्ति
(ग) पुष्पम् — उत्पतति
(घ) खगः — वहति
(ङ) मयूराः — गर्जन्ति
(च) सिंहाः — कूजतः
उत्तर:
(क) कोकिले कूजतः।
(ख) पवन: वहति।
(ग) पुष्पम् विकसति।
(घ) खगः उत्पतति।
(ङ) मयूराः नृत्यन्ति।
(च) सिंहा: गर्जन्ति।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. अकारान्त-नपुंसकलिङ्गः कः?
(क) सूत्रम्
(ख) दीपकः
(ग) छात्रा
(घ) तुला।
उत्तर:
(क) सूत्रम्

2. अकारान्त-नपुंसकलिङ्गः कः?
(क) दूरभाषम्
(ख) छत्रम्
(ग) छुरिका
(घ) रजकः
उत्तर:
(ख) छत्रम्

3. अकारान्त-नपुंसकलिङ्गः कः?
(क) पेटिका
(ख) जवनिका
(ग) वाधम्
(घ) अश्वः
उत्तर:
(ग) वाधम्

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3

4. अकारान्त-नपुंसकलिङ्गः कः?
(क) मापिका
(ख) मण्डूकः
(ग) काकः
(घ) कङ्कतम्।
उत्तर:
(घ) कङ्कतम्।

5. अकारान्त-नपुंसकलिङ्गः कः?
(क) नीडम्
(ख) पाकशाला
(ग) कृषकाः
(घ) गजः।
उत्तर:
(क) नीडम्

6. अकारान्त-नपुंसकलिङ्गः कः?
(क) घटः
(ख) पात्रम्
(ग) अजा
(घ) मकरः।
उत्तर:
(ख) पात्रम्

7. अकारान्त-नपुंसकलिङ्गः कः?
(क) मुकुटम्
(ख) शुकाः
(ग) दीपकाः
(घ) नकुलः।
उत्तर:
(क) मुकुटम्

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3

8. अकारान्त-नपुंसकलिङ्गः कः?
(क) चन्द्रः
(ख) पञ्जरम्
(ग) तालाः
(घ) लता।
उत्तर:
(ख) पञ्जरम्

9. अकारान्त-नपुंसकलिङ्गः कः?
(क) उपनेत्रम्
(ख) सूर्यः
(ग) कुञ्चिका
(घ) परिचरिका
उत्तर:
(क) उपनेत्रम्

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 3 शब्द परिचयः 3 Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2 Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 2 शब्द परिचयः 2

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत।
(उच्चारण करो)
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-1

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
(चित्रों को देखकर पदों का उच्चारण करें। चित्र पाठ्यपुस्तक में देखें।)

प्रश्न 2.
(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत
(वर्णसंयोजन करके पद को कोष्ठक में लिखें)
.HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-3
उत्तर:
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-4

(ख) पदानां वर्णविच्छेदं प्रदर्शयत
(पदों का वर्णविच्छेद दर्शाएँ)
यथा- कोकिले = क् + ओ + क् + इ + ल् + ए
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-5
(1) चटके = ………….
(2) धाविकाः = …………..
(3) कुञ्चिका = …………..
(4) खट्वा = …………
(5) छुरिका = ……………
उत्तर:
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-6

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2

प्रश्न 3.
चित्रं दृष्ट्वा संस्कृतपदं लिखत
(चित्र देखकर संस्कृत-पद लिखें। चित्र पाठ्यपुस्तक में देखें।)
1. …………
2. ………..
3. …………
4. ……………
5. …………
6. ………….
उत्तर:
(1) उत्पीठिका
(2) पेटिका
(3) नौका
(4) चटका
(5) महिला
(6) मापिका

प्रश्न 4.
वचनानुसारं रिक्तस्थानानि पूरयत
(वचन के अनुसार रिक्तस्थानों की पूर्ति करें)

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-7
उत्तर:
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2-8

प्रश्न 5.
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
(कोष्ठक से उचित शब्द चुनकर वाक्य की पूर्ति करें)
यथा-बालिका पठति। (बालिका/बालिकाः)
(क) ………………. चरतः। (अजा/अजे)
(ख) ……………………… सन्ति। (द्विचक्रिके/द्विचक्रिकाः )
(ग) …………………….. चलति। (नौके/नौका)
(घ) ……………………… अस्ति। (सूचिके/सूचिका)
(ङ) ………………उत्पतन्ति। (मक्षिकाः/मक्षिके)
उत्तर:
(क) अजे चरतः।
(ख) द्विचक्रिकाः सन्ति।
(ग) नौका चलति।
(घ) सूचिका अस्ति।
(ङ) मक्षिकाः उत्पतन्ति।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2

प्रश्न 6.
सा, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत
(सा, ते, ताः-इनमें उचित सर्वनाम पद का चयन करके रिक्त स्थानों की पूर्ति करें)

यथा- लता अस्ति। – सा अस्ति ।
(क) महिलाः धावन्ति। – ………… धावन्ति ।
(ख) सुधा वदति। – …………. वदति।
(ग) जंवनिके दोलतः। – ……….दोलतः।
(घ) पिपीलिकाः चलन्ति। – …………. चलन्ति ।
(ङ) चटके कूजतः। – …………. कूजतः।
उत्तर:
(क) ता: धावन्ति।
(ख) सा वदति।
(ग) ते दोलतः।
(घ) ता: चलन्ति।
(ङ) ते कूजतः।

प्रश्न 7.
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से कर्तृपद का चयन करके रिक्तस्थानपूर्ति करें)

लेखिका बालकः सिंहाः त्रिचक्रिका पुष्पमालाः

(क) ………….. सन्ति ।
(ख) …………. पश्यति।
(ग) …….. लिखति।
(घ) ……… गर्जन्ति।
(ङ) ……….. चलति।
उत्तर:
(क) पुष्पमालाः – सन्ति।
(ख) बालकः – पश्यति।
(ग) लेखिका – लिखति।
(घ) सिंहाः – गर्जन्ति।
(ङ) त्रिचक्रिका – चलति।

प्रश्न 8.
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से कर्तृपद के अनुसार क्रियापद चुनकर रिक्तस्थानपूर्ति करें)

गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः

(क) सौम्या …………..
(ख) चटके …………..
(ग) बालिके …………..
(घ) छात्राः …………..
(ङ) जनाः …………..
उत्तर:
(क) सौम्या – नृत्यति।
(ख) चटके – विहरतः।
(ग) बालिके – गायतः।
(घ) छात्राः – लिखन्ति।
(ङ) जनाः – पश्यन्ति।

HBSE Class 6th Sanskrit Chapter 2 शब्द परिचयः 2 Additional Important Questions and Answers

प्रश्न 1.
अधोलिखितानां बहुवचनरूपाणि लिखत। (निम्नलिखित के बहुवचन रूप लिखें।)
(क) लता ……………………….. |
(ख) बाला ………………..
(ग) माला ………………..।
(घ) नौका ……………….
(ङ) दोला ……………।
उत्तर:
(क) लता – लताः ।
(ख) बाला – बाला:
(ग) माला – मालाः।
(घ) नौका – नौका:
(ङ) दोला – दोला:।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2

प्रश्न 2.
अधोलिखितानां स्त्रीलिङ्गरूपाणि लिखत।
(निम्नलिखित के स्त्रीलिङ्ग रूप लिखें।)

(क) अजः …………..
(ख) वृद्धः ……………..
(ग) बालः ……………
(घ) छात्रः …………..
(ङ) चटक: ……………
उत्तर:
(क) अजः – अजा।
(ख) वृद्धः – वृद्धा।
(ग) बालः – बाला।
(घ) छात्रः – छात्रा।
(ङ) चटकः – चटका।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. आकारान्त-स्त्रीलिङ्गः कः?
(क) वृद्धा
(ख) रामः
(ग) फलम्
(घ) नदी।
उत्तर:
(क) वृद्धा

2. आकारान्त-स्त्रीलिङ्गः कः?
(क) बालः
(ख) उत्पीठिका
(ग) मतिः
(घ) जलम्।
उत्तर:
(ख) उत्पीठिका

3. आकारान्त-स्त्रीलिङ्गः कः?
(क) रामाः
(ख) साधवः
(ग) तुला
(घ) बालकौ।
उत्तर:
(ग) तुला

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2

4. आकारान्त-स्त्रीलिङ्गः कः?
(क) छत्रे
(ख) पुस्तकम्
(ग) पुष्पाणि
(घ) मापिका।
उत्तर:
(घ) मापिका।

5. आकारान्त-स्त्रीलिङ्गः कः?
(क) दोला
(ख) वारिणि
(ग) शिक्षकाः
(घ) मयूराः।
उत्तर:
(क) दोला

6. आकारान्त-स्त्रीलिङ्गः कः?
(क) तालम्
(ख) छुरिका
(ग) ताला:
(घ) कमलानि।
उत्तर:
(ख) छुरिका

7. आकारान्त-स्त्रीलिङ्गः कः?
(क) पर्णानि
(ख) चक्राणि
(ग) जवनिका
(घ) कारयाने।
उत्तर:
(ग) जवनिका

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2

8. आकारान्त-स्त्रीलिङ्गः कः?
(क) केशवः
(ख) वानरः
(ग) गजा:
(घ) वीणा।
उत्तर:
(घ) वीणा।

9. आकारान्त-स्त्रीलिङ्गः कः?
(क) अजा
(ख) जलपात्रम्
(ग) मुकुटानि
(घ) वाद्यम्।
उत्तर:
(क) अजा

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 2 शब्द परिचयः 2 Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1 Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 1 शब्द परिचयः 1

अभ्यासः

प्रश्न 1.
(क) उच्चारणं कुरुत।
(उच्चारण करें)
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-1

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
(चित्रों को देखकर पदों का उच्चारण करें। चित्र पाठ्यपुस्तक में पृष्ठ 4 पर देखें।)
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-2

प्रश्न 2.
(क) वर्णसंयोजनेन पदं लिखत
(वर्ण संयोजन के द्वारा पद लिखें)
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-3
उत्तर:
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-4

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

(ख) पदानां वर्णविच्छेदं प्रदर्शयत
(पदों का वर्णविच्छेद दर्शायें)

सीव्यति = …………..
वर्णाः = …………
कुक्कुरौ = ……………….
मयूराः = ……………
बालकः = ………….
उत्तर:
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-6

प्रश्न 3.
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत
(उदाहरण को देखकर रिक्तस्थानों की पूर्ति करें)
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-7
उत्तर:
HBSE 6th Class Sanskrit Solutions Chapter 1 शब्द परिचयः 1-8

प्रश्न 4.
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत
(चित्रों को देखकर संस्कृत के शब्द लिखो। चित्र पाठ्यपुस्तक में देखें।)
(1) …………..
(2) …………..
(3) ……………
(4) ……………
(5) …………..
(6) ……………
उत्तर:
(1) गजः
(2) काकः
(3) चन्द्रः
(4) ताल:
(5) ऋक्षः
(6) मार्जारः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

प्रश्न 5.
चित्रं दृष्ट्वा उत्तरं लिखत
(चित्र देखकर उत्तर लिखें। चित्र पाठ्यपुस्तक में देखें।)
यथा- बालकः किं करोति?
बालकः पठति।
अश्वौ किं कुरुतः?
…………(1)……………
कुक्कुराः किं कुर्वन्ति?
………..(2)…………..
छात्रौ किं कुरुतः?
…………(3)……………
कृषकः किं करोति?
………….(4)…….
गजौ किं कुरुतः?
………..(5)………….
उत्तर:
(1) अश्वौ धावतः।
(2) कुक्कुराः बुक्कन्ति।
(3) छात्रौ तिष्ठतः।
(4) कृषकः क्षेत्रं कर्षति।
(5) गजौ चलतः।

प्रश्न 6.
पदानि संयोज्य वाक्यानि रचयत
(पदों को जोड़कर वाक्य-रचना करें)
(i) गजाः — नृत्यन्ति
(ii) सिंहौ — गायति
(iii) गायकः — पठतः
(iv) बालको — चलन्ति
(v) मयूराः — गर्जतः
उत्तर:
(i) गजाः – चलन्ति।
(ii) सिंहौ – गर्जतः।
(iii) गायकः – गायति।
(iv) बालकौ – पठतः।
(v) मयूराः – नृत्यन्ति।

प्रश्न 7.
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से पद को चुनकर रिक्तस्थानों की पूर्ति करें)

नृत्यन्ति गर्जतः धावति चलतः फलन्ति खादति

(क) मयूराः ……………………….।
(ख) गजौ …………………………।
(ग) वृक्षाः …………
(घ) सिंहौ ……………
(ङ) वानरः
(च) अश्वः …….
उत्तर:
(क) मयूराः – नृत्यन्ति।
(ख) गजौ – चलतः।
(ग) वृक्षाः – फलन्ति।
(घ) सिंहौ – गर्जतः।
(ङ) वानरः – खादति।
(च) अश्वः – धावति।

प्रश्न 8.
सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत
(सः, तौ, ते–इनमें से उचित सर्वनामपद का चयन करके रिक्तस्थानों की पूर्ति करें)
यथा-अश्वः धावति। – सः धावति।
(क) गजाः चलन्ति। – …………… चलन्ति।
(ख) छात्रौ पठतः। – …………… पठतः।
(ग) वानराः क्रीडन्ति। – …………… क्रीडन्ति।
(घ) गायकः गायति। – …………… गायति।
(ङ) मयूराः नृत्यन्ति। – …………… नृत्यन्ति।
उत्तर:
(क) ते चलन्ति।
(ख) तौ पठतः।
(ग) ते क्रीडन्ति।
(घ) सः गायति।
(ङ) ते नृत्यन्ति।

ध्यातव्यम्
(क) संस्कृते त्रीणि लिङ्गानि भवन्ति पुंल्लिङ्ग, स्त्रीलिङ्गं, नपुंसकलिङ्गञ्च ।
(ख) संस्कृते त्रयः पुरुषाः भवन्ति–प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषश्च ।
(ग) संस्कृते त्रीणि वचनानि भवन्ति एकवचनं, द्विवचनं, बहुवचनञ्च ।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

ध्यान करें —

(क) संस्कृत में तीन लिङ्ग होते हैं
(1) पुंल्लिङ्ग
(2) स्त्रीलिङ्ग तथा
(3) नपुंसकलिङ्ग।

(ख) संस्कृत में तीन पुरुष होते हैं
(1) प्रथमपुरुष
(2) मध्यमपुरुष तथा
(3) उत्तमपुरुष ।

(ग) संस्कृत में तीन वचन होते हैं
(1) एकवचन
(2) द्विवचन तथा
(3) बहुवचन।

नोट —

(क) दूरस्थ वस्तु को बताने के लिए तद् (= वह That) शब्द का प्रयोग किया जाता है। यथा
सः बालकः।
तौ शुकौ।
ते गजाः ।

(ख) निकटस्थ वस्तु को बताने के लिए एतद् (= यह This) शब्द का प्रयोग किया जाता है। यथा
एषः पिकः।
एतौ मयूरौ। एते
वानराः।

HBSE 6th Class Sanskrit Chapter 1 शब्द परिचयः 1 Additional Important Questions and Answers

प्रश्न 1.
अधोलिखितानाम् एकवचनरूपाणि लिखत।
(निम्नलिखित के एकवचन रूप लिखें।)
(क) गजाः
(ख) शशकाः
(ग) देवाः
(घ) शुकाः
(ङ) बालकाः
(च) सर्पाः
(च) सर्पः।
उत्तर:
(क) गजः
(ख) शशक:
(ग) देवः
(घ) शुकः
(ङ) बालक:
(च) सर्पाः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

प्रश्न 2.
अधोलिखितानां बहुवचनरूपाणि लिखत। (निम्नलिखित के बहुवचन रूप लिखें।)
(क) बालः पठति।
(ख) सिंहः गर्जति।
(ग) वानरः धावति।
(घ) पिकः कूजति।
(ङ) गजः चलति।
उत्तर:
(क) बालाः पठन्ति।
(ख) सिंहाः गर्जन्ति।
(ग) वानराः धावन्ति।
(घ) पिकाः कूजन्ति।
(ङ) गजाः चलन्ति।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. पुल्लिङ्गः कः?
(क) घटः
(ख) नदी
(ग) वृद्धा
(घ) फलम्।
उत्तर:
(क) घटः

2. पुंल्लिङ्गः कः?
(क) वाद्यम्
(ख) अश्वः
(ग) मुकुटानि
(घ) वीणा।
उत्तर:
(ख) अश्वः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

3. पुंल्लिङ्गः कः?
(क) कारयानम्
(ख) जवनिका
(ग) दीपकः
(घ) छुरिका।
उत्तर:
(ग) दीपकः

4. पुंल्लिङ्गः कः?
(क) दोला
(ख) घटिका
(ग) तालम्
(घ) नकुलः
उत्तर:
(घ) नकुलः

5. पुंल्लिङ्गः कः?
(क) वृषभः
(ख) छुरिका
(ग) ककृतम्
(घ) भवनम्।
उत्तर:
(क) वृषभः

6. पुंल्लिङ्गः कः?
(क) सूचिका
(ख) चटका
(ग) क्रीडनकम्
(घ) तालः
उत्तर:
(घ) तालः

7. पुल्लिङ्गः कः?
(क) नीडम्
(ख) कमलानि
(ग) वृद्धः
(घ) पेटिकाः।
उत्तर:
(ग) वृद्धः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1

8. पुल्लिङ्गः कः?
(क) वीणा
(ख) करवस्त्रम्
(ग) मक्षिका
(घ) सौचिकः।
उत्तर:
(घ) सौचिकः।

9. पुंल्लिङ्गः कः?
(क) बिडाल:
(ख) उत्पीठिका
(ग) फलम्
(घ) वृक्षम्।
उत्तर:
(क) बिडाल:

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 1 शब्द परिचयः 1 Read More »

HBSE 6th Class Sanskrit Solutions Ruchira Bhag 1 Haryana Board

HBSE 6th Class Sanskrit Solutions Ruchira Bhag 1 Haryana Board Read More »