HBSE 6th Class Sanskrit Solutions Ruchira Chapter 4 विद्यालयः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 4 विद्यालयः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 4 विद्यालयः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत
अहम्, आवाम्, वयम्, माम्, आवाम्, अस्मान्, मम्, आवयोः, अस्माकम्, त्वम्, युवाम्, यूयम्, त्वाम् युवाम्, युष्मान्, तव, युवयोः, युष्माकम्।।
उत्तरम्:
छात्र स्वयं प्रयास करें।

प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुतयथा-
अहं पठामि। (बहुवचने) – वयं पठामः।
(क) अहं नृत्यामि। – (बहुवचने) – ……………….
(ख) त्वं पठसि। – (बहुवचने) – ………………….
(ग) युवां क्रीडथः। – (एकवचने) – …………………
(घ) आवां गच्छावः। – (बहुवचने) – ………………
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – …………….
(च) तव गृहम्। – (द्विवचने) – ………………..
उत्तरम्:
(क) वयं नृत्यामः
(ख) यूयं पठथ
(ग) त्वं क्रीडसि
(घ) वयं गच्छामः
(ङ) मम पुसतकम्
(च) युवयोः गृहे

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 4 विद्यालयः

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) ……………………………. पठामि। (वयम्/अहम्) |
(ख) …………………………. गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ……………………………. पुस्तकम्। (माम/मम)
(घ) ………………… क्रीडनकानि। (युष्मान्/युष्माकम्)
(ट) ………………………. छात्रे स्वः। (वयम/आवाम)
(च) एषा ………………… लेखनी। (तव/त्वाम) |
उत्तरम्:
(क) अहम्
(ख) युवाम्
(ग) मम
(घ) युष्माकम्
(ङ) आवाम
(च) तव

प्रश्न 4.
क्रियापदैः वाक्यानि पूरयत
पठसि, धावामः, गच्छावः, क्रीडथः, लिखामि, पश्यथ
यथा- अहं पठामि।
उत्तरम्:
(क) त्वं
(ख) आवां
(ग) यूयं
(घ) अहं
(ङ) युवां
(च) वयं
उत्तरम्:
(क) पठसि
(ख) गच्छावः
(ग) पश्चथ
(घ) लिखामि
(ङ) क्रीडथः
(च) धावामः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 4 विद्यालयः

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत-
मम, तव, आवयोः, युवयोः, अस्माकम्, युष्माकम्

यथा- एषा मम पुस्तिका।
(क) एतत् …………………………… गृहम्।
(ख) ………………….. मैत्री दृढा।
(ग) एषः ………………………….. विद्यालयः।
(घ) एषा ……………………… अध्यापिका।
(ङ) भारतम् ………………………. देशः।
(च) एतानि ………………………. पुस्तकानि।
उत्तरम् :
(क) तव
(ख) आवयोः
(ग) मम
(घ) युवयोः
(ङ) अस्माकम्
(च) युष्माकम्।

प्रश्न 6.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
यथा- एषः – एते
(क) सः – ……………..
(ख) ताः – ……………..
(ग) एताः – ……………..
(घ) त्वम् – ……………..
(ङ) अस्माकम् – ……………..
(च) तव – ……………..
(छ) एतानि – ……………..
उत्तरम्:
(क) ते
(ख) सा
(ग) एषा
(घ) यूयम्
(ङ) मम
(च) युष्माकम्
(छ) एतत्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 4 विद्यालयः

प्रश्न 7.
(क) वार्तालापे रिक्तस्थानानि पूरयत
यथा- प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला – प्रियंवदे! ………… नृत्यामि, ………….. किं करोषि?
प्रियंवदा – शकुन्तले! …………. गायामि। किं …………. न गायसि?
शकुन्तला – प्रियंवदे! ………….. न गायामि। …………… तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं …………….. माता नृत्यति।
शकुन्तला – आम्, …………. माता अपि नृत्यति।
प्रियंवदा – साधु, …………. चलावः।
उत्तरम् :
अहं, त्वं, अहं, त्वं, अहं, अहं, तव, मम, आवाम्।

(ख) उपयुक्तेन अर्थेन सह योजयत-
शब्दः – अर्थ
सा – तुम दोनों का
तानि – तुम सब
अस्माकम् – मेरा
यूयम् – वह (स्त्रीलिङ्ग)
आवाम् – तुम्हारा
मम – वे (नपुंसकलिङ्ग)
युवयोः – हम दोनों
तव – हमारा
उत्तरम्:
सा – वह (स्त्रीलिङ्ग)
तानि – वे नपुंसकलिङ्ग
अस्माकम् – हमारा
यूयम् – तुम सब
आषाम् – हम दोनों
मम – मेरा
युवयो: – तुम दोनों का
तव – तुम्हारा।

Leave a Comment

Your email address will not be published. Required fields are marked *