HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 9 क्रीडास्पर्धा

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

उत्तरम्:
छात्र स्वयं पढ़ें।

प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुत
यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः।
(क) अहं नृत्यामि। – (बहुवचने) – ……………..
(ख) त्वं पठसि। – (बहुवचने) – ……………..
(ग) युवां गच्छथः। – (एकवचने) – ……………..
(घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………..
(ङ) तव गृहम्। – (द्विवचने) – ……………..
उत्तरम्:
(क) वयं नृत्यामः।
(ख) यूयं पठथ।
(ग) त्वं गच्छसि।
(घ) मम पुस्तकम्।
(ङ) युवयोः गृहे।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत
(क) …………… पठामि। (वयम्/अहम्)
(ख) ………………….. गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ……………….. पुस्तकम्। (माम्/मम)
(घ) ………………. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ………….. छात्रे स्वः। (वयम्/आवाम्)
उत्तरम्:
(क) अहम् पठामि।
(ख) युवाम् गच्छथः।
(ग) एतत् मम पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्वः।

प्रश्न 4.
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत

यूयम् लेख पश्यामि
वयम् शिक्षिका रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथा पठिष्याव:
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नस्यथ

उत्तरम्:

यूयम् शिक्षिकां नस्यथ।
वयम् चित्राणि रचयामः।
युवाम् कथां कथयिष्यथः।
अहम् दूरदर्शनं पश्यामि।
त्वम् लेखं लेखिष्यसि।
आवाम् पुस्तकं पठिष्यावः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत
मम तव आवयोः युवयोः अस्माकम् युष्माकम् ।

यथा-एषा मम पुस्तिका।
(क) एतत् …………….. गृहम्।
(ख) ………………. मैत्री दृढा।
(ग) एषः ……………………………… विद्यालयः।
(घ) एषा …………. अध्यापिका।
(ङ) भारतम् ………………. देशः।
(च) एतानि …………. पुस्तकानि।
उत्तरम्:
(क) तव
(ख) आवयोः
(ग) युष्माकम्
(घ) युवयोः
(ङ) अस्माकम्
(च) मम।

प्रश्न 6.
वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेख लेखिष्यसि। ……………………. । ……………………. ।
(ख) ……………………. । आवाम् वस्त्र धारयिष्यावः। ……………………. ।
(ग) अहं पुस्तकं पठिष्यामि। ……………………. । ……………………. ।
(घ) ……………………. । ते फले खादिष्यतः ……………………. ।
(ङ) मम गृहं सुन्दरम्। ……………………. । ……………………. ।
(च) ……………………. । ……………………. । यूयं गमिष्यथ।

उत्तरम्:

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेख लेखिष्यसि। युवा लेखे लेखिष्यथः। यूयं लेखानि लेखिष्यथ।
(ख) अहं वस्त्र धारयिष्यामि। आवाम् वस्त्र धारयिष्यावः। वयं वस्त्राणि धारयिष्यामः।
(ग) अहं पुस्तकं पठिष्यामि। आवां पुस्तके पठिष्यावः। वयं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यति। ते फले खादिष्यतः ताः फलानि खादिष्यन्ति।
(ङ) मम गृहं सुन्दरम्। आवयोः गृहे सुन्दरे। अस्माकं गृहाणि सुन्दराणि।
(च) त्वं गमिष्यसि। युवां गमिष्यथः। यूयं गमिष्यथ।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 9 क्रीडास्पर्धा

प्रश्न 7.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत
यथा- एषः – एते
सः – ………..
ताः – ………..
त्वम् – ………..
एताः – ………..
तव – ………..
अस्माकम् – ………..
तानि – ………..
उत्तर:
सः – ते
ताः – सा
त्वम् – यूयम्
एताः – एषा
तव – युष्माकम्
अस्माकम् – मम
तानि – तत्

Leave a Comment

Your email address will not be published. Required fields are marked *