Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः Textbook Exercise Questions and Answers.
Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 5 वृक्षाः
अभ्यासः
प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् – द्विवचनम् – बहुवचनम्
यथा- वनम् – वने – वनानि
………….. – जले – …………..
बिम्बम् – ………….. – …………..
यथा- वृक्षम् – वृक्षौ – वृक्षान्
………….. – ………….. – पवनान्
………….. – जनौ – …………..
उत्तरम्:
जलम् – जले – जलानि
बिम्बम् – बिम्बे – बिम्बानि
पवनम् – पवनौ – पवनान
जनम् – जनौ – जनान्
प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- अहं रोटिकां खादामि। (रोटिका)
(क) त्वं ……………… पिबसि। (जल)
(ख) छात्रः ……………… पश्यति। (दूरदर्शन)
(ग) वृक्षाः …………… पिबन्ति। (पवन)
(घ) ताः …………….. लिखन्ति। (कथा)
(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)
उत्तरम्:
(क) जलं
(ख) दूरदर्शनं
(ग) पवनं
(घ) कथां
(ङ) जन्तुशाला।
प्रश्न 3.
अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत
(क) वृक्षाः नभः शिरस्सु वहन्ति।
(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषकः अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति ।
उत्तरम्:
(क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः।
प्रश्न 4.
प्रश्नानामुत्तराणि लिखत-
(क) वृक्षाः कैः पातालं स्पशन्ति ?
(ख) वृक्षाः किं रचयन्ति ?
(ग) विहगाः कुत्र आसीनाः ?
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
उत्तरम्:
(क) वृक्षाः पादैः पातालं स्पृशन्ति।
(ख) वृक्षाः वनं रचयन्ति।
(ग) विहगाः शाखादोलासीनाः।
(घ) कौतुकेन वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
प्रश्न 5.
उत्तरम्:
प्रश्न 6.
भिन्नप्रकृतिकं पदं चिनुत
(क) गङ्गा, लता, यमुना, नर्मदा।
(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
(ग) लेखनी, तूलिका, चटका, पाठशाला।
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
उत्तरम्:
(क) लता
(ख) चित्रम्
(ग) चटका
(घ) मोदकम्।