HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 5 वृक्षाः

अभ्यासः

प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् – द्विवचनम् – बहुवचनम्
यथा- वनम् – वने – वनानि
………….. – जले – …………..
बिम्बम् – ………….. – …………..

यथा- वृक्षम् – वृक्षौ – वृक्षान्
………….. – ………….. – पवनान्
………….. – जनौ – …………..
उत्तरम्:
जलम् – जले – जलानि
बिम्बम् – बिम्बे – बिम्बानि
पवनम् – पवनौ – पवनान
जनम् – जनौ – जनान्

प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- अहं रोटिकां खादामि। (रोटिका)
(क) त्वं ……………… पिबसि। (जल)
(ख) छात्रः ……………… पश्यति। (दूरदर्शन)
(ग) वृक्षाः …………… पिबन्ति। (पवन)
(घ) ताः …………….. लिखन्ति। (कथा)
(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)
उत्तरम्:
(क) जलं
(ख) दूरदर्शनं
(ग) पवनं
(घ) कथां
(ङ) जन्तुशाला।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः

प्रश्न 3.
अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत
(क) वृक्षाः नभः शिरस्सु वहन्ति।
(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषकः अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति ।
उत्तरम्:
(क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः।

प्रश्न 4.
प्रश्नानामुत्तराणि लिखत-
(क) वृक्षाः कैः पातालं स्पशन्ति ?
(ख) वृक्षाः किं रचयन्ति ?
(ग) विहगाः कुत्र आसीनाः ?
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
उत्तरम्:
(क) वृक्षाः पादैः पातालं स्पृशन्ति।
(ख) वृक्षाः वनं रचयन्ति।
(ग) विहगाः शाखादोलासीनाः।
(घ) कौतुकेन वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

प्रश्न 5.
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः-1
उत्तरम्:
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः-2

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 5 वृक्षाः

प्रश्न 6.
भिन्नप्रकृतिकं पदं चिनुत
(क) गङ्गा, लता, यमुना, नर्मदा।
(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
(ग) लेखनी, तूलिका, चटका, पाठशाला।
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
उत्तरम्:
(क) लता
(ख) चित्रम्
(ग) चटका
(घ) मोदकम्।

Leave a Comment

Your email address will not be published. Required fields are marked *