HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

Haryana State Board HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः Textbook Exercise Questions and Answers.

Haryana Board 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-
HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः - 1
उत्तरम्:
शिक्षकसहायतया छात्राः शुद्धम् उच्चारणं कुर्युः।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

प्रश्न 2.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि विभक्तिः वचनम्
यथा- भ्रमणाय चतुर्थी एकवचनम्
वस्तूनि
प्लास्टिकेन
विकीर्णानि
मसिर्यष्ट्या
स्यूतकेषु
काष्ठपीठे
पृथिव्याम्

उत्तरम्:

पदानि विभक्तिः वचनम्
यथा- भ्रमणाय चतुर्थी एकवचनम्
वस्तूनि प्रथमा, द्वितीया च बहुवचनम्
प्लास्टिकेन तृतीया एकवचनम्
विकीर्णानि प्रथमा, द्वितीया च बहुवचनम्
मसिर्यष्ट्या तृतीया एकवचनम्
स्यूतकेषु सप्तमी बहुवचनम्
काष्ठपीठे सप्तमी एकवचनम्
पृथिव्याम् सप्तमी एकवचनम्

प्रश्न 3.
एकपदेन उत्तरत-
(क) मसियष्टी-जलकूपी-प्रभृतिनि वस्तूनि केन पदार्थेन निर्मितानि?
उत्तरम्:
प्लास्टिकेन।

(ख) उपवनस्य द्वारे कानि क्षिप्तानि सन्ति?
उत्तरम्:
प्लास्टिकस्यूतकानि।

(ग) मृत्तिकायां किं वस्तु न कदापि विनश्यति?
उत्तरम्:
प्लास्टिकम्।

(घ) अस्माकं प्रयासः कस्य रक्षणे अपेक्षितः?
उत्तरम्:
पर्यावरणस्य।

प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत-
(क) चेनम्मायाः सविधे कानि वस्तूनि आसन्?
उत्तरम्:
चेनम्मायाः सविधे कङ्कतम्, कुण्डलम्, केशबन्धः, घटिपट्टिका, कङ्कणम् इति वस्तूनि आसन्।

(ख) पूर्वं प्राय: केन पदार्थेन निर्मितानि वस्तूनि प्राप्यन्ते स्म?
उत्तरम्:
पूर्व प्रायः कासेन, चर्मणा, लौहेन, लाक्षया, मृत्तिकया, काष्ठेन वा पदार्थेन निर्मितानि वस्तूनि प्राप्यन्ते स्म।

(ग) कानि कानि वस्तूनि पर्यावरणं दूषयन्ति?
उत्तरम्:
प्लास्टिक निर्मितानि सर्वाणि वस्तूनि पर्यावरणं दूषयन्ति।

(घ) प्लास्टिकस्य मृत्तिकायां लयाभावात् किं भवति?
उत्तरम्:
प्लास्टिकस्य मृत्तिकायां लयाभावात् पर्यावरणस्य क्षतिः भवति।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

प्रश्न 5.
अधोलिखितानां पदानां लकारं पुरुषं वचनञ्च लिखत-
HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः - 2
उत्तरम्:
HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः - 3

प्रश्न 6.
मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
चतुःपञ्चाशत्, सप्तषष्टिः, द्वासप्ततिः, षडशीतिः, चतुर्नवतिः, सप्तनवतिः, पञ्चसप्ततिः, अष्टानवतिः
67 – ________
86 – ________
98 – ________
97 – ________
54 – ________
72 – ________
94 – ________
75 – ________
उत्तरम्:
67 – सप्तषष्टिः
86 – षडशीतिः
98 – अष्टानवतिः
97 – सप्तनवतिः
54 – चतुःपञ्चाशत्
72 – द्वासप्ततिः
94 – चतुर्नवतिः
75 – पञ्चसप्ततिः

योग्यता-विस्तारः

संस्कृत में अकरान्त स्त्रीलिङ्ग शब्द के रूप प्राप्त नहीं होते हैं। लेकिन लड़कियों के अकारान्त नाम होते हैं। इनके उदाहरण हैं-परमिन्दर, रोजलिन, कचनार आदि। यहाँ प्रश्न उठता है कि किस रूप में इन नामों को संस्कृत में लिखा जाए। इसलिए इस पाठ में व्यञ्जनान्त (परमिन्दर्) रूप में रखा गया है। संस्कृत में इन्हें व्यञ्जनान्त (परमिन्दर् रोजलिन्, कचनार) मानकर रूप चलाये जाने चाहिए।

परियोजना-कार्यम्

चलिए, आगामी अवकाश में एक अभ्यास करते हैं। सुबह जगने से लेकर रात सोने के समय तक बाजार से आनेवाली और प्रतिदिन काम में आने वाली वस्तुओं को ध्यानपूर्वक देखें और इनकी एक सूची बनाएँ। उनके लिए संस्कृत में क्या प्रयोग होता है यह जानने का प्रयास करें। सूची में हर वस्तु के नाम के आगे यह लिखें कि वह किस चीज की बनी है। इसमें प्लास्टिक की बनी हुई चीजों को छाँटकर एक जगह लिखें और यह आकलन करने का प्रयत्न करें कि प्रतिदिन हम कितनी मात्रा में प्लास्टिक का उपयोग करते हैं।

संस्कृत में वाक्य में पहले ‘अपि’ लगाने से वाक्य प्रश्न वाचक हो जाता है। जैसे-अपि प्रविशामः? क्या हम भीतर चलें?

धातु-संयुक्त तुमुन् प्रत्यय के अनुस्वार का लोप करके उसके आगे कामा/कामः जोड़ने से अमुक कार्य करना चाहने वाली/चाहने वाला यह मुहावरेदार प्रयोग होता है। जैसे-गन्तुकामा, वक्तुकामा, कर्तुकामः इत्यादि। इस प्रक्रिया के आधार पर नीचे लिखे वाक्यों का संस्कृत में अनुवाद करें-
(क) राम क्या कहना चाहता है? – अपि रामः वक्तुकाम:?

(ख) क्रिस्तीना कहाँ जाना चाहती है? – क्रिस्तीना कुत्र गन्तुकामा?

(ग) वह करना क्या चाहता है? – सः किं कर्तुकामः?

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

मूलपाठः

(काश्चन बालिकाः भ्रमणाय निर्गताः परस्परमालपन्ति)

रिपञ्ची – परमिन्दर! परमिन्दर! एहि आगच्छ, उपवनं प्रविशामः।

परमिन्दर् – अरे! उपवनस्य द्वारे एव प्लास्टिकस्यूतकानि क्षिप्तानि इतस्ततः विकीर्णानि।

कचनार् – जनाः प्रमादं कुर्वन्ति। प्लास्टिकपुटकेषु खाद्यवस्तूनि गृहीत्वा भक्षयति, परं तानि पुटकानि मार्गे यत्र कुत्रापि क्षिपन्ति।

रोजलिन् – महती इयं समस्या। अपि प्रविशामः?

रिपञ्ची – अस्तु प्रविशामः। (सर्वाः उपवने प्रविशन्तिा)

कचनार् – कुत्र उपविशामः?

रिपञ्ची – अस्मिन् काष्ठपीठं पविशामः। (सर्वाः उपविशन्ति)

रिपञ्ची – अपि पश्यथ, ध्यं यत्रोपविष्टाः तत्र कानि वस्तूनि सन्ति?

परमिन्दर् – आम्। आम्। गहनि वस्तूनि परितो विकीर्णानि।

कचनार् – यथा स्यूतः, जलपी, कनकम् इत्यादीनि।

रोजलिन् – हला, आत्मानम पाया।

चेनम्मा – आम्। आम्। पश्या: सविधे कङ्कतम्, कुट्का , बेशबन्धः, घटिपट्टिका, कङ्कम इत्यादीनि सर्वाणि विराजन्ते। किमसि वक्तुकामा?

रिपञ्ची – इदं ध्यातव्यं यद् एतानि सर्वाणि वस्तूनि प्रायः प्लास्टिकेन निर्मित नि सन्ति।

कचनार – पूर्वं तु प्रायः कार्पासेन, चर्मणा, लौहेन, लाक्षया, मृत्तिकया काष्ठेन वा निर्मितानि वस्तूनि एव प्राप्यन्ते स्म। अधुना तत् स्थाने प्लास्टिक-निर्मितानि वस्तूनि परितः विकीर्णानि सन्ति। एतानि अल्पमूल्यानि अपि सन्ति।

चेनम्मा – अहो! कलमस्तु विस्मृतः। कोऽपि एतत अनुमातुं शक्नोति यत् एकस्मिन् कलमे कति मसियष्टयः प्रयुज्यन्ते।

परमिन्दर् – अनुमीयते यत् प्रत्येक छात्रा प्रतिसप्ताह स्वकलमे एका मसियष्टिं पूरयति। तात्पर्यम् इदमस्ति यत् एकस्मिन्नेव वर्षे न्यूनान्यून प्रायः पञ्चाशत् मसियष्टयः तया प्रयुक्ताः भवन्ति।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

चेनम्मा – परं किं वयम् एकस्मिन् वर्षे एकस्यैव कलमस्य प्रयोगं कुर्मः?

सामूहिकस्वरः – नहि, नहि। वर्षे तु प्रायशः बहवः कलमा: विलुप्यन्ते।

रिपञ्ची – एका छात्रा त्रिषु मासेषु एकं कलम क्रीणाति। अर्थात् एकस्मिन् वर्षे चतुरः कलमान् क्रीणाति।

रोजलिन् – अपरं च कलमेन सह मसियष्टिः अपि प्लास्टिकावरणे समावेश्यते। तर्हि आहत्य प्रतिवर्षम् एका छात्रा प्रायः पञ्चाशन्मसियष्टीनां चतुर्भिः कलमैः

चतुःपञ्चाशद्धिः आवरणैः प्रयोगं करोति।

कचनार् – भवतु, बहुधा प्रयुक्तस्य प्लास्टिकस्य दूरगामिनः घातकाः परिणामाः वयं न द्रष्टुं शक्नुमः। प्लास्टिकं कदापि न गलति, न च अपक्षीयते। यथा-अन्यानि

वस्तूनि विनश्य मृत्तिकायां विलीयन्ते।

चेनम्मा – प्लास्टिकस्य मृत्तिकायां लयाभावात् अस्माकं पर्यावरणस्य कृते महती क्षतिः भवति।

रिपञ्ची – एकेन पदार्थेन अपरः पदार्थः सृज्यते, अथवा विनष्टं वस्तु मृत्तिकायां मिलति। परं प्लास्टिके इयं प्रक्रिया असम्भवा एव।

परमिन्दर् – कल्पयतु, यदि शतं वर्षाणि यावत् प्लास्टिक-निर्मिताना पदार्थानां निर्माणप्रक्रिया पृथिव्यां प्रचलिष्यति तर्हि किं स्यात? (सर्वाः सखेदं विमृशन्ति।)

रोजलिन् – अत्र विषादेन किम्? सर्वप्रथमं तु शिक्षकाणां सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः। अस्माकं प्रयासोऽपि पर्यावरणस्य रक्षणे अपेक्षितः।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

सन्धिविच्छेदः
काश्चन = काः + चन।
इतस्ततः = इतः + ततः।
कुत्रापि = कुत्र + अपि।
यत्रोपविष्टाः = यत्र + उपविष्टाः।
परितो विकीर्णानि = परितः + विकीर्णानि।
इत्यादीनि = इति + आदीनि।
यद् एतानि = यत् + एतानि।
कलमस्तु = कलमः + तु।
कोऽपि = कः + अपि।
प्रत्येकम् = प्रति + एकम्।
एकस्मिन्नेव = एकस्मिन् + एव।
न्यूना-न्यूनम् = न्यूनात् + न्यूनम्।
एकस्यैव = एकस्य + एव।
कदापि = कदा + अपि।
लयाभावात् = लय + अभावात्।
प्रयासोऽपि = प्रयास: + अपि।

संयोगः
परस्परमालपन्ति = परस्परम् + आलपन्ति।
आत्मानमपि = आत्यानम् अपि।
किमसि = किम् असि।
इदमस्ति = इदम् + अस्ति।

पदार्थबोध:
काश्चन = कुछ (स्त्री.) (काश्चित्)।
आलपन्ति = बातें कर रही हैं (चर्चपन्ति)।
प्लास्टिक स्थतानि = प्लास्टिक के थैलियाँ/पॉलीथीन।
क्षिप्तानि = फेंकी हुई हैं (विकीर्णानि)।
पुटकानि = छोटी थैलियाँ (पाउच) (लघुस्यूतानि)।
काष्ठपीठे = बेंच पर (काष्टमञ्चे)।
जलकूपी – पानी की बोतल (वारिकूपी)।
हला = सखी! (आलि!)।
कङ्कतम् = कंघा (केशप्रसाधनी)।
केशबन्ध = हेयर बैंड (अलकबन्धः)।
घटिपट्टिका = घड़ी की बैल्ट (घटिबन्धिनी)।
कार्पासेन = कपास से (तूलेन)।
लाक्षया = लाख से (लाक्षातत्त्वेन)।
कलमः = लेखनी, पैन (लेखनी)।
परितः = चारों तरफ (सर्वतः)।
मसियष्य्यः = रिफिल (मसिवर्तिकाः)।
न्यूनान्यूनम् = कम-से-कम (अल्पादल्पम्)।
प्रायशः = अधिकांशतः (अधिकांशतः)।
आहत्य = कुल मिलाकर (योजयित्वा)।
विलीयन्ते = लुप्त हो जाते हैं (विलुप्यन्ते)।
अपक्षीयते = नष्ट हो जाता है (नश्यते)।
लयाभावात् = लय/नष्ट न होने के कारण (विलीनाभावात्)।
सुज्यते = बनाया जाता है (निर्दीयते)।
कल्पयतु = कल्पना कीजिए (अनुमीयताम्)।
प्रयासः = कोशिश (प्रयत्नः)।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

सरलार्थः
(कुछ बालिकाएँ घूमने के लिए निकली हुई परस्पर वार्तालाप कर रही हैं।)

रिपञ्ची – परमिन्दर्! परमिन्दर! यहाँ आओ, उद्यान में प्रवेश करते हैं।

परमिन्दर् – अरे! बगीचे के द्वार पर ही फैकी गई प्लास्टिक की थैलियाँ इधर-उधर बिखरी पड़ी हैं।

कचनार – लोग प्रमाद (लापरवाही) करते हैं। प्लास्टिक की थैलियों में खाद्य वस्तुएँ लेकर खाते हैं, परन्तु उन (छोटी) थैलियों (पाउचों) को रास्ते में जहाँ-कहीं भी फेंक देते हैं।

रोजलिन् – बहुत बड़ी है यह समस्या। क्या हम प्रवेश करें?

रिपञ्ची – अच्छा प्रवेश करते हैं। (सभी बगीचे में प्रवेश करते हैं।)

कचनार – हम कहाँ बैठे?

रिपञ्ची – इस लकड़ी की बैंच पर बैठते हैं। (सभी बैठती हैं।)

रिपञ्ची – क्या तुम सब देख रही हो? हम जहाँ बैठे हैं वहाँ कौन-सी वस्तुएँ हैं?

परमिन्दर् – हाँ, हाँ। बहुत वस्तुएँ चारों तरफ फैली पड़ी हैं।

कचनार – जैसे थैलियाँ, पानी की बोतल, गेंद आदि।

रोजलिन् – सखी! अपना भी देखो।

चेनम्मा – हाँ। हाँ। देख ही रही हूँ। मेरे पास कंघा, कण्डल, हेयर बैंड, घड़ी का पट्टा, कंगन आदि सभी स्थित हैं। क्या कहना चाहती हो?

रिपञ्ची – यह ध्यान देना चाहिए कि ये सारी वस्तुएँ अधिकांशतः प्लास्टिक से बनती हैं।

कचनार् – पहले तो प्रायः कपास से, चमड़े, लोहे से, लाख से, मिट्टी से या लकड़ी से बनी हुई वस्तुएँ ही मिलती थीं। अब उसके स्थान पर प्लास्टिक से बनी वस्तुएँ चारों ओर बिखरी हुई हैं। ये कम कीमत की भी हैं।

चेनम्मा – अरे! कलम को तो भूल ही गई। कोई यह अनुमान कर सकता है कि एक कलम (पैन) में कितने रिफिल प्रयोग में लाए जाते हैं?

परमिन्दर् – अनुमान है कि प्रत्येक छान्ना प्रति सप्ताह अपनी कलम में एक (नया) रिफिल डालती है। तात्पर्य यह है कि एक ही वर्ष में वह कम-से-कम पचास रिफिल प्रयोग में लाती है।

चेनम्मा – परन्तु क्या हम एक वर्ष में एक ही कलम का प्रयोग करते हैं?

सामूहिक स्वर – नहीं, नहीं। वर्ष में तो प्रायः अनेक कलम विलुप्त हो जाती हैं।

रिपञ्ची – एक छात्रा तीन महीनों में एक पैन (कलम) खरीदती है। अर्थात् एक वर्ष में चार कलम खरीदती है।

रोजलिन् – और दूसरे कलम के साथ रिफिल भी प्लास्टिक के कवर में डाली जाती है। तो जोड़कर प्रतिवर्ष एक छात्रा प्रायः पचास रिफिल, चार कलम और चौवन कवरों का प्रयोग करती है।

कचनार् – ठीक है, बहुत प्रयोग होने वाले प्लास्टिक के दूरगामी और घातक परिणामों को हम देख नहीं सकते हैं। प्लास्टिक कभी गलता नहीं है और नष्ट भी नहीं होता है। जैसे दूसरी वस्तुएँ नष्ट होकर मिट्टी में मिल जाती हैं।

चेनम्मा – प्लास्टिक का मिट्टी में विलय न होने से पर्यावरण के लिए भारी क्षति होती है।

रिपञ्ची – एक पदार्थ से दूसरा पदार्थ बनता है या नष्ट वस्तु मिट्टी में मिल जाती है। परन्तु प्लास्टिक में यह प्रक्रिया असम्भव है।

परमिन्दर – कल्पना करो, यदि सौ वर्ष तक प्लास्टिक से बने पदार्थों की निर्माण प्रक्रिया पृथ्वी पर चलेगी तो क्या होगा? (सभी खेद सहित विचार करती हैं।)

रोजलिन् – इसमें विषाद (खेद) करने से क्या? सबसे पहले तो शिक्षकों के प्रयोग से प्लास्टिक के विविध पक्षों का विचार करना चाहिए। हमारा प्रयास भी पर्यावरण की रक्षा में आवश्यक है।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 12 कः रक्षति कः रक्षितः

कः रक्षति कः रक्षितः Summary

कः रक्षति कः रक्षितः पाठ-परिचयः

मानवीय सभ्यता में पाषाण, ताम्र, लौह आदि युगों का अपना इतिहास है। वर्तमान युग को ‘प्लास्टिक युग’ कहना उचित होगा। प्रस्तुत पाठ पर्यावरण पर केन्द्रित है। हमारे जीवन में प्लास्टिक का इस सीमा तक प्रवेश हो चुका है कि हम इसके बिना दैनिक जीवन चलाने की कल्पना भी नहीं कर पाते जबकि प्लास्टिक पर्यावरण के लिए घातक है। प्लास्टिक के बढ़ते हुए उपयोग पर प्रश्नचिह्न लगाते हुए इस पाठ में पर्यावरण तथा प्रदूषण की समस्या के प्रति संवेदनशील समझ विकसित करने का प्रयास किया गया है।

Leave a Comment

Your email address will not be published. Required fields are marked *