Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 4 हास्यबालकविसम्मेलनम् Textbook Exercise Questions and Answers.
Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 4 हास्यबालकविसम्मेलनम्
प्रश्न 1.
उच्चारणं कुरुत-
उपरि – अधः – उच्चैः
नीचैः – बहिः – अलम्
कदापि – अन्तः – पुनः
कुत्र – कदा – एकदा
उत्तर:
स्वयं उच्चारण कीजिए।
प्रश्न 2.
मञ्जूषात: अव्ययपदानि चित्वा वाक्यानि पूरयत
मञ्जूषा
अलम् अन्तः बहिः अधः उपरि
(क) वृक्षस्य ………………………………………………. खगाः वसन्ति।
(ख) ………………………………………………. विवादेन।
(ग) वर्षाकाले गृहात् ……………………………………………… .
(घ) मञ्चस्य ………………………………………………. श्रोतारः उपविष्टाः सन्ति ।
(ङ) छात्रा: चलच्चित्रगृहस्य ………………………………………………. प्रविशन्ति।
उत्तर:
(क) उपरि
(ख) अलम्
(ग) बहिः
(घ) अधः
(ङ) अन्तः।
प्रश्न 3.
अशुद्धं पदं चिनुत
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।
(ख) रामेण, गृहेण, सर्पेण, गजेणा।
(ग) लतया, सुप्रिया, रमया, निशया।
(घ) लते, रमे, माते, प्रिये।
(ङ) लिखति, गर्जति, फलति, सेवति।
उत्तर
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। – गमन्ति
(ख) रामेण, गृहेण, सर्पेण, गजेणा। – गजेण
(ग) लतया, सुप्रिया, रमया, निशया। – सुप्रिया
(घ) लते, रमे, माते, प्रिये। – माते
(ङ) लिखति, गर्जति, फलति, सेवति। – सेवति।
प्रश्न 4.
मञ्जूषातः समानार्थक पदानि चित्वा लिखत-
मञ्जूषा
प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, कुटिलः, दक्षाः
(क) प्राप्य …………
(ख) कुशलाः ……….
(ग) हर्षस्य …………
(घ) वक्र: …………
(ङ) वैद्यम् …………
उत्तर
(क) प्राप्य – लब्ध्वा
(ख) कुशलाः – दक्षाः
(ग) हर्षस्य – प्रसन्नतायाः
(घ) वक्र: – कुटिलः
(ङ) वैधम् – चिकित्सकम्
प्रश्न 5.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति?
(ख) के कोलाहलं कुर्वन्ति ?
(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
(ङ) लोके पुनः पुनः कानि भवन्ति ?
(च) दशमः ग्रहः कः?
उत्तर:
(क) चत्वारः
(ख) श्रोतारः
(ग) आधुनिक वैद्यम्
(घ) तुन्दस्य
(ङ) शरीराणि
(च) जामाता।
प्रश्न 6.
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
मञ्जूषा
नासिकायामेव वारंवारम् खड्गेन दूरम् मित्रता मक्षिका व्यजनेन उपाविशत् छिन्ना सुप्तः प्रियः
प्रियः पुरा एकस्य नृपस्य एकः ………………. वानरः आसीत्। एकदा नृपः ………………. आसीत्। वानरः ………… तम् अवीजयत्। तदैव एका ………………. नृपस्य नासिकायाम् ……………….। यद्यपि वानरः ………………. व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ……………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ………………. प्रहारम् अकरोत्। मक्षिका तु उड्डीय ………………. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ………………. अभवत्। अतएवोच्यते-“मुर्खजनैः सह ………………. नोचिता।”
उत्तर
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारं व्यजनेन तां निवारयति। स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिका हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरं गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत् । अतएवोच्यते-“मूर्खजनैः सह मित्रता नोचिता।”
प्रश्न 7.
विलोमपदानि योजयत
अधः – नीचैः
अन्तः – सुलभम्
दुर्बुद्धे! – उपरि
उच्चैः – बहिः
दुर्लभम् – सुबुद्धे!
उत्तर:
अधः – उपरि
अन्तः – बहिः
दुर्बुद्धे! – सुबुद्धे!
उच्चैः – नीचैः
दुर्लभम् – सुलभम्
ध्यातव्यम्
अस्मिन् पाठे अधः, अन्तः, बहिः, नीचैः, पुनः इत्यादीनि अव्ययपदानि सन्ति। एषां त्रिषु लिङ्गेषु, त्रिषु वचनेषु सर्वासु विभक्तिषु च एकमेव रूपं भवति, विकारो न जायते।
उक्तञ्च-
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
ध्यातव्य-
इस पाठ में ‘अधः, अन्तः, बहिः, नीचैः, पुनः इत्यादि अव्यय-पद हैं। इनका तीनों लिंगों, तीनों वचनों और सभी विभक्तियों में एक ही रूप होता है, विकार (बदलाव) नहीं होता है।
कहा भी गया है-तीनों लिंगों, सभी विभक्तियों और सभी वचनों में जो समान रहता है, बदलता नहीं, वह अव्यय है।
मूलपाठः
1.(विविध-वेशभूषाधारिणः चत्वारः बालकवयः मञ्चस्य उपरि उपविष्टाः सन्ति। अधः श्रोतारः हास्यकविताश्रवणाय उत्सुकाः सन्ति कोलाहलं कुर्वन्ति च)
सञ्चालकः – अलं कोलाहलेन। अद्य परं हर्षस्य अवसरः यत् अस्मिन् कविसम्मेलने काव्यहन्तारः कालयापकाश्च भारतस्य हास्यकविधुरन्धराः समागताः सन्ति। एहि, करतलध्वनिना वयम् एतेषां स्वागतं कुर्मः।
गजाधरः – सर्वेभ्योऽरसिकेभ्यो नमो नमः। प्रथमं तावद् अहम् आधुनिक वैद्यम् उद्दिश्य स्वकीयं काव्यं श्रावयामिवैद्यराज! नमस्तुभ्यं यमराजसहोदर ।। यमस्तु हरति प्राणान् वैद्यः प्राणान् धनानि च ॥ 1 ॥
कालान्तकः- अरे! वैद्यस्तु सर्वत्र परन्तु न ते मादृशाः कुशलाः जनसंख्यानिवारणे। ममापि काव्यम् इदं शृण्वन्तु भवन्तःचिता प्रज्वलिता दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता कस्येवं हस्तलाघवम् ॥ 2 ॥ (सर्वे पुनः हसन्ति)
तुन्दिलः, – (तुन्दस्य उपरि हस्तम् आवर्तयन्) तुन्विलोऽह भोः। ममापि इदं काव्यं श्रूयताम, जीवने धार्यतां चपरानं प्राप्य दुर्बुद्धे! मा शरीरे दयां कुरु । परानं दुर्लभं लोके शरीराणि पुनः पुनः ॥ 3 ॥ (सर्वे पुनः अट्टहासं कुर्वन्ति)
अन्वयः
1. यमराजसहोदर! वैद्यराज! तुभ्यं नमः। यमः तु प्राणान् (एव) हरति। नैद्यः प्राणान् धनानि च।
2. प्रज्ज्वलितां चितां दृष्ट्वा वैद्यः विस्मयम आगतः। न अहं गतः न मे भ्राता, इदं हस्तलाघवं कस्य (अस्ति)?
3. दुर्बुद्धे! पर-अन्नं प्राप्य शरीरे दयां मा कुरु। लोके परान्नं दुर्लभम्, शरीराणि (तु) पुनः पुनः (लभन्ते)।
हिन्दी-अनुवाद :
(विविध वेषभूषा धारण किए हुए चार बाल-कवि मञ्च के ऊपर बैठे हैं। नीचे श्रोतागण हास्यकविता सुनने के लिए उत्सुक हैं और शोर कर रहे हैं।)
सञ्चालक – कोलाहल मत कीजिए। आज हर्ष का महान् अवसाद है कि इस कवि-सम्मेलन में काव्य की हत्या करने वाले और समय का विनाश करने वाले श्रेष्ठ हास्य कवि आए हुए हैं। आइए, तालियों से उनका स्वागत करते हैं।
गजाधर – सभी नीरसों (अरसिकों) को नमस्कार, नमस्कार। पहले तो मैं आधुनिक वैद्य (डॉक्टर) पर अपनी कविता सुनाता हूँ- (1) “हे यमराज के सगे भाई वैद्यराज! तुम्हें नमस्कार है। यमराज तो केवल प्राण हरता है। वैद्य प्राण और धन दोनों को नष्ट करता है।” (सभी जोर से हँसते हैं।)
कालान्तक – अरे! वैद्य तो सब जगह हैं परन्तु वे जनसंख्या को मिटाने में मेरी तरह कुशल नहीं हैं। मेरी भी यह कविता सुनिए आप- (2) “जलती हुई चिता को देखकर वैद्य आश्चर्यचकित हो गया। (उसने सोचा) न मैं इसके (मृत के घर) यहाँ गया था और न मेरा भाई। फिर यह हाथ की सफाई किसकी है?”
तुन्दिल – (तोंद के ऊपर हाथ फेरते हुए) अरे मैं तुन्दिल हूँ। मेरी भी कविता सुनिए और इसे जीवन में धारण कीजिए- (3) “हे दुर्बुद्धि (मन्दमति)! दूसरे का अन्न (भोजन) पाकर (अपने) शरीर पर दया मत कर। संसार में दूसरे का अन्न मिलना कठिन है, शरीर तो बार-बार (मिलते हैं)।” (सभी फिर से अट्टहास करते हैं।)
2. धुन्धः – अरे! भवन्त जानन्ति एव यद् आधुनिकाः वैज्ञानिकाः प्लूटो-ग्रहं न स्वीकुर्वन्ति। तेषां मते अष्ट एव ग्रहाः, किन्तु मन्मतेन दश ग्रहाः सन्ति।
श्रोसारः – अयि! कविधुरन्धर! कस्तावत् दशमो ग्रहः? अस्माभिः कदापि न श्रुतम्। तस्य च कः प्रभावः ?
धुन्धः – सावधानमनसा शृण्वन्तु भवन्तः दशमग्रहस्य वैशिष्ट्यम्सदा वक्रः सदा क्रूरः सदा मानधनापहः। कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥ 4 ॥ (काव्यपाठश्रवणेन उत्प्रेरितः एकः बालकोऽपि आशुकविता रचयति सहासं श्रावयति च)
बालकः – श्रूयताम्, श्रूयतां भोः! ममापि काव्यम् गजाधरं यम नौमि तुन्दिलं चान्नलोलुपम्। दशमं च ग्रहं धुन्धं कालान्तक तथैव व ॥ 5 ॥ (काव्यं श्रावयित्वा ‘हा हा हा’ इति कृत्वा हसति। अन्ये चाऽपि हसन्ति, बहि: निष्क्रम्य सर्वे गृहं च गच्छन्ति।)
अन्वयः 4. सदा वक्रः, सदा क्रूरः, सद मान-धनापहः, नित्यं कन्याराशि-स्थित: जामाता दशम: ग्रहः।
5. गजाधर, यम, तुन्दिलम्, अन्नलोलुपं च नौमि। तथा एव च दशमं ग्रहं धुन्ध, कालान्तकं च (नौमि)।
शब्दार्थाः
हिन्दी-अनुवाद :
धुन्ध : अरे! आप सब जानते ही हैं कि आधुनिक वैज्ञानिक प्लूटो को ग्रह नहीं मानते हैं। उनके मत से आठ ही ग्रह हैं किन्तु मेरे मत से ग्रह दश हैं।
श्रोतागण : अरे! श्रेष्ठकवि! कौन है वह दसवाँ ग्रह ? हमने कभी भी नहीं सुना और उसका प्रभाव क्या है ?
धुन्ध : सावधान मन से सुनिए आप लोग दसवें ग्रह की विशेषता-
(4) हमेशा कुटिल (वक्री), सदैव निर्दय, हमेशा यान और धन का अपहरण करने वाला, सदा कन्या राशि पर रहने वाला दसवाँ ग्रह जमाई है।
(काव्यपाठ सुनने से प्रेरित एक बालक भी तात्कालिक कविता रचता है और हँसी सहित सुनाता है।)
‘बालक : सुनिए, अरे। सुनिए, मेरी भी कविता- (5) “मेरी गजाधर को, यमराज को, तुन्दिल को, अन्न (भोजन) के लालची को नमन करता हूँ और उसी तरह दसवें ग्रह धुन्ध को कालान्तक को (नमन करता हूँ।” (कविता सुनाकर ‘हा हा हा’ करके हँसता है और दूसरे भी हंसते हैं। बाहर निकलकर सभी घर जाते हैं।)
सन्धिच्छेदाः
कालयापकाश्च = कालयापकाः + च। स्वागतम् = सु + आगतम्। सर्वेभ्योऽरसिकेभ्यो नमो नमः = सर्वेभ्यः + अरसिकेभ्यः + नमः + नमः। तावद् अहम् – तावत् + अहम्। नमस्तुभ्यम् = नमः + तुभ्यम्। यमस्तु – यमः + तु। वैद्यस्तु – वैद्यः + तु। ममापि = मम + अपि। वैद्यो विस्मयम् – वैद्यः । विस्मयम्। नाहम् = न + अहम्। गतो न = गतः + न। कस्येदम् – कस्य + इदम्। तुन्दिलोऽहम् = तुन्दिल: + अहम्। परान्नम् – पर + अन्नम्। मन्मतेन = मत् + मतेन! कस्तावत् – क: + तावत्। कदापि – कृदा + अपि। मानधनापहः – मानधन + अपहः। राशिस्थितो नित्यम् = राशिस्थितः + नित्यम्। दशमो ग्रहः – दशमः + ग्रहः। बालकोऽपि = बालक: + अपि। चान्नलोलुपम् – च + अन्नलोलुपम्। तथैव = तथा + एव। चापि च + अपि।
संयोगः – विस्मयमागतः – विस्मयम् + आगतः।