HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् Textbook Exercise Questions and Answers.

Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

प्रश्न 1.
उच्चारणं कुरुत
बहवीनाम – सङ्गणकस्य
चिकित्साशास्त्रम् – वैशिष्ट्यम्
भूगोलशास्त्रम् – वाङ्मये
विद्यमानाः – अर्थशास्त्रम्
उत्तरम्:
छात्रा: एतेषां शब्दानाम् उच्चारणं स्वयमेव कुर्वन्तु

प्रश्न 2.
प्रश्नानाम् एकपदेन उत्तराणि लिखत –
(क) का भाषा प्राचीनतमा ?
(ख) भारतीयसंस्कृतेः रक्षणं केन सम्भवति ?
(ग) चाणक्येन रचितं शास्त्रं किम् ?
(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम् ?
(ङ) शून्यस्य प्रतिपादनं कः अकरोत् ?
उत्तरम्:
(क) संस्कृतभाषा
(ख) संस्कृतेन
(ग) अर्थशास्त्रम्
(घ) संस्कृतभाषायाः
(ङ) भास्कराचार्यः।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

प्रश्न 3.
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत –
(क) भारतसर्वकारस्य राजचिह्ने किं लिखितम् अस्ति ?
(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति ?
(ग) संस्कृतस्य सूक्तयः केन रूपेण स्वीकृताः सन्ति ?
(घ) अस्माभिः संस्कृतं किमर्थ पठनीयम् ?
उत्तरम्:
(क), ‘सत्यमेव जयते’ इति भारतसर्वकारस्य राजचिह्न लिखितम् अस्ति।
(ख) संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः, चिकित्साशास्त्रादिभिः समृद्धमस्ति।
(ग) संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति।
(घ) अस्माभिः संस्कृतं पठनीयम् येन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

प्रश्न 4.
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् -1
उत्तरम्:
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् -2

प्रश्न 5.
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुतः
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्तव्यम्।
उत्तरम्:
(क) संस्कृते ज्ञानविज्ञानयोः कः सुरक्षितोऽस्ति?
(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा ?
(ग) शल्यक्रियायाः वर्णनं कस्मिन् अस्ति ?
(घ) कान् प्रति अस्माभिः प्रियं व्यवहर्तव्यम् ?

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

प्रश्न 6.
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् -3
उत्तरम्:
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् -4

प्रश्न 7.
यथायोग्य संयोज्य लिखत-

दूरदर्शनस्य आदर्शवाक्यम् नभः स्पृशं दीप्तम्।
चाणक्येन योगक्षेमं वहाम्यहम्।
जीवनबीमानिगमस्य आदर्शवाक्यम् भास्कराचार्यः।
शून्यस्य आविष्कर्ता सत्यं शिवं सुन्दरम्।
वायुसेनायाः आदर्शवाक्यम् अर्थशास्त्रं रचितम्।

उत्तरम्:

दूरदर्शनस्य आदर्शवाक्यम् सत्यं शिवं सुन्दरम्।
चाणक्येन अर्थशास्त्रं रचितम्।
जीवनबीमानिगमस्य आदर्शवाक्यम् योगक्षेमं वहाम्यहम्।
शून्यस्य आविष्कर्ता भास्कराचार्यः।
वायुसेनायाः आदर्शवाक्यम् नभः स्पृशं दीप्तम्।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

ध्यातव्यम्

अस्मिन् पाठे संस्कृति-स्मृति-नीति-सूक्ति-परिस्थिति-दृष्टि-धृति-शान्ति-प्रीति-इत्यादयः शब्दाः प्रयुक्ताः सन्ति। एते शब्दाः गति-मति शब्दवत् स्त्रीलिङ्गे प्रयुक्ताः भवन्ति।
एतेषां शब्दानां चतुर्थी-पञ्चमी-षष्ठी-सप्तमीविभक्तिीनामेकवचने द्वे द्वे रूपे भवतः।
यथा- गतये, गत्याः-गतेः, गत्याम्-गतौ।

ध्यातव्य

इस पाठ में संस्कृति, स्मृति, नीति, सूक्ति, परिस्थिति, पद्धति, दृष्टि, धृति, शान्ति, प्रीति इत्यादि शब्द प्रयुक्त हैं। ये शब्द गति, मति इत्यादि शब्द के समान स्त्रीलिङ्ग में प्रयुक्त होते हैं।
इन शब्दों की चतुर्थी पञ्चमी, षष्ठी तथा सप्तमी विभक्तियों के एकवचन में दो-दो रूप होते हैं। जैसे- गत्यै-गतये, गत्या:-गतेः, गत्याम्-गतौ।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

मूलपाठः

1. विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति। भाषेयं बहीनां भाषाणां जननी मता। अस्यामेव भाणाया ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति। यथोक्तम्-“भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।”

अस्याः भाषायाः वैज्ञानिकता विचार्य एव सङ्गणकविशेषज्ञाः कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तम भाषा विद्यते। अस्याः वाङ्मयं वेदैः, पुराणः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। चाणक्यरचितम् अर्थशास्वं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणी अकरोत्। चिकित्साशास्त्रे चरकसु श्रुतयोः योगदान विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्वाणि विद्यन्ते तेषु खगोलविज्ञानं, वास्तुशास्त्र, रसायनशास्त्र, ज्योतिषशास्त्र, विमानशास्त्रं च उल्लेखनीयम्।

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् -5
हिन्दी-अनुवाद :
विश्व की सभी भाषाओं में संस्कृत भाषा सबसे पुरानी है। यह अनेक भाषाओं की जननी मानी गई है। इसी भाषा में ज्ञान तथा विज्ञान का खजाना सुरक्षित है। जैसा कि कहा भी गया है-“भारत की प्रतिष्ठा ‘दो’ हैं-संस्कृत (भाषा) तथा संस्कृति।”

इस भाषा की वैज्ञानिकता का विचार करके ही कम्प्यूटर के विशेषज्ञ कहते हैं कि कंप्यूटर के लिए संस्कृत भाषा ही सबसे अधिक श्रेष्ठ है। इसका साहित्य वेदों, पुराणों, नीतिशास्त्रों तथा चिकित्साशास्त्र इत्यादि से भरा-पूरा (समृद्ध) है। कालिदास के समान संसारप्रसिद्ध कवियों का काव्य-सौन्दर्य अतुलनीय है। चाणक्य द्वारा बनाया हुआ अर्थशास्त्र संसार में प्रसिद्ध है। गणितशास्त्र में शून्य (जीरो) का प्रतिपादन सबसे पहले भास्कराचार्य ने ‘सिद्धान्त-शिरोमणि’ नामक ग्रंथ में किया था। चिकित्साशास्त्र में चरक तथा सुश्रुत का योगदान संसार में प्रसिद्ध है। संस्कृत में जो दूसरे शास्त्र हैं, उनमें खगोलविज्ञान, वास्तुशास्त्र, रसायनशास्त्र, ज्योतिषशास्त्र तथा विमानशास्त्र उल्लेख के योग्य हैं।

सन्धिच्छेदः
भाषास्ति = भाषा + अस्ति। भाषेयम् – भाषा+ इयम्। सुरक्षितोऽस्ति – सुरक्षितः + अस्ति। यथोक्तम् = यथा+ उक्तम्। संस्कृतिस्तथा – संस्कृतिः + तथा। सर्वोत्तमा – सर्व उत्तमा। चिकित्साशास्त्रादिभिश्च-चिकित्साशास्त्र आदिभिः +चा अनुपमम्-अन् उपमम्। भास्कराचार्यः = भास्कर + आचार्यः।

संयोग:
अस्यामेव-अस्याम्-एव। संस्कृतमेव-संस्कृतम् । एव। समृद्धमस्ति-समृद्धम् अस्ति। प्रसिद्धमस्ति-प्रसिद्धम् + अस्ति।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्

2. संस्कृतस्य इदं वैशिष्ट्यं वर्तते यत् अस्याः वाङ्मये विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति। वरिष्ठान् कनिष्ठान् च प्रति अस्माभिः कथं व्यवहर्तव्यम् इत्यस्य व्यावहारिक ज्ञान संस्कृतमेव ददाति। भारतसर्वकारस्य विभिन्नेषु विभागेषु संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति। भारतसर्वकारस्य राजचिह्ने प्रयुक्तां सूक्तिं ‘सत्यमेव जयते’ सर्वे जानन्ति। एवमेव राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषदः ध्येयवाक्यं ‘विद्ययाऽमृतमश्नुते’ वर्तते।

केचन कथयन्ति यत् संस्कृतभाषायां केवलं धार्मिक साहित्यम् वर्तते-एषा धारणा समीचीना नास्ति। संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति। महापुरुषाणां मतिः, उत्तमजनानां धृति सामान्यजनाना जीवनपद्धतिः च वर्णिताः सन्ति। अतः अस्माभिः संस्कृतम् अवश्यमेव पठनीय येन मनुष्यस्य समाजस्य च परिष्कार: भवेत्। उक्तञ्च-
अमृतं संस्कृतं मित्र!
सरसं सरलं वचः।
एकतामूलकं राष्ट्र
ज्ञानविज्ञानपोषकम्॥

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम् -6

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 13 अमृतं संस्कृतम्
हिन्दी-अनुवाद :
संस्कृत की यह विशेषता है कि इसके साहित्य में विद्यमान सूक्तियाँ (मनुष्यों को) उन्नति के लिए प्रेरणा देती हैं। अपने से बड़ों तथा अपने से छोटों के प्रति हमें कैसा व्यवहार करना चाहिए इस विषय का व्यावहारिक ज्ञान हमें संस्कृत (भाषा) ही देती है। भारत सरकार के अनेक विभागों में संस्कृत की सूक्तियाँ आदर्शवाक्य (महत्त्वपूर्ण वाक्य) के रूप में स्वीकार की गई हैं। भारत सरकार के राजचिह्न में प्रयुक्त सूक्ति “सत्यमेव जयते” को सभी जानते हैं। इसी प्रकार “राष्ट्रीय-शैक्षिक-अनुसन्धानप्रशिक्षण-परिषद् ” का ध्येयवाक्य (आर्दश वाक्य) “विद्ययाऽमृतमश्नुते” (विद्या से व्यक्ति अमृत पीता है) यह है।

कुछ लोग कहते हैं कि संस्कृत भाषा में केवल धार्मिक साहित्य है-यह विचारधारा ठीक नहीं है। संस्कृत के ग्रन्थों में मानवजीवन के अनेक विषय समाए हुए हैं। महान् व्यक्तियों की बुद्धि, उत्तम मनुष्यों का धैर्य तथा सामान्य मानवों की जीवनशैली का वर्णन किया गया है। अतः हमें संस्कृत भाषा अवश्य पढ़नी चाहिए जिससे मनुष्य और समाज का सुधार हो सके। कहा भी गया है कि हे मित्र! संस्कृत अमृत है यह रसपूर्ण तथा सरल है देश में एकता का मूल है तथा ज्ञान और विज्ञान की पोषक है।

सन्धिच्छेदाः
इत्यस्य = इति + अस्य। सूक्तयः = सु + उक्तयः। विद्ययाऽमृतम् – विद्यया अमृतम्। नास्ति – न . अस्ति। उक्तञ्च = उक्तम् + च।

संयोगा: – संस्कृतमेव – संस्कृतम् + एव। सत्यमेव = सत्यम् + एव। एवमेव – एवम् + एव। अवश्यमेव – अवश्यम् + एव।

Leave a Comment

Your email address will not be published. Required fields are marked *