HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः Textbook Exercise Questions and Answers.

Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

प्रश्न 1.
शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।
(घ) स्वतन्त्रतायाः आन्दोलने लक्षाधिकाः जनाः स्वप्राणान् अत्यजन्।
(ङ) अस्माकं ध्वजः अनेकत्वे एकत्वस्य सूचकः।
उत्तरम्:
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। [आम्]
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। [न]
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। [आम्]
(घ) स्वतन्त्रतायाः आन्दोलने लक्षाधिकाः जनाः स्वप्राणान् अत्यजन्। [आम्]
(ङ) अस्माकं ध्वजः अनेकत्वे एकत्वस्य सूचकः। [आम्]

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

प्रश्न 2.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनंच लिखत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः-1
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः-2

प्रश्न 3.
एकपदेन उत्तरत
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तरम्:
(क) केशर-श्वेत-हरिता:
(ख) केशर:
(ग) सत्य-धर्म-अंिंसानाम् धर्मस्य
(घ) स्व्नाभिमानस्य/एकत्वस्य।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

प्रश्न 4.
एकवाक्येन उत्तरत
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(ख) स्वतन्त्रतायाः आन्दोलने कस्य महती भूमिका आसीत्?
(ग) अस्माभिः कस्य मानसम्मानरक्षा करणीया?
(घ) ध्वजस्य श्वेतपट्टिका कस्याः सूचिका अस्ति?
उत्तरम्:
(क) अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति।
(ख) स्वतन्त्रतायाः आंदोलने ध्वजस्य महती भूमिका आसीत्।
(ग) अस्माभिः ध्वजस्य मानसम्मानरक्षा करणीया।
(घ) ध्वजस्य श्वेतपट्टिका सात्त्विकतायाः निर्मलतायाः च सूचिका अस्ति।

प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तरम्:
(क) अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् किं वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?
(घ) केषाम् समक्षं विजयः सुनिश्चितः भवेत्?

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

प्रश्न 6.
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः-3
उत्तरम्:
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः-4

मूलपाठः

1. (केचन बालकाः काश्चन बालिकाश्च स्वतन्त्रतादिवसस्य ध्वजारोहणसमारोहे सोत्साह’ गच्छन्तः परस्पर संलपन्ति।)
देवेशः – अद्य स्वतन्त्रता-दिवसः। अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।।
डेविडः – शुचे! जानासि त्वम् ? अस्माकं ध्वजस्य किं नाम ?
शुचिः – अरे! कः एतादृशः भारतीयः यः अस्य ध्वजस्य विषये न जानाति ? अस्माकं देशस्य ध्वजः त्रिवर्णः इति।
सलीमः – रुचे! अस्य नाम त्रिवर्णः कथम् ?
रुचिः – अस्मिन ध्वजे त्रयः वर्णाः सन्ति.अतः त्रिवर्णः। किं त्वम् एतेषां वर्णानां नामानि जानासि?
सलीमः – अरे! केशरवर्णः, श्वेतः, हरितः च एते त्रयः वर्णाः।
देवेशः – अस्माकं ध्वजे एते त्रयः एव वर्णाः कथं गृहीताः?
सलीमः – एतेषां त्रयाणां वर्णानाम् अत्र विशेषः अभिप्रायः।
देवेशः – कः विशेषः?
सलीमः – शृणु, केशरवर्णः शौर्यस्य, श्वेतः शान्तेः, हरितश्च समृद्धेः सूचकाः सन्ति। स्वयं च अयं ध्वजः अनेकत्वे द्योतकः।

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः-5
हिन्दी-अनुवाद : (कुछ बालक तथा कुछ बालिकाएँ स्वतन्त्रता दिवस के ध्वजारोहण समारोह में उत्साहपूर्वक जाते हुए परस्पर बातें करते हैं।
देवेश – आज स्वतन्त्रता दिवस है। हमारे विद्यालय के प्रधानाचार्य ध्वजारोहण करेंगे और छात्र सांस्कृतिक कार्यक्रम प्रस्तुत करेंगे और अन्त में लड्डू मिलेंगे।
डेविड – शुचि! क्या तुम जानती हो? हमारे ध्वज का नाम क्या है ?
शुचि – अरे! कौन ऐसा भारतीय है जो हमारे ध्वज के विषय में नहीं जानता है ? हमारे देश का ध्वज तिरंगा है, ऐसा।
सलीम – रुचि इसका नाम तिरंगा क्यों है ?
रुचि – इस ध्वज में तीन रंग हैं, इसलिए यह तिरंगा है। क्या तुम इन रंगों के नाम जानते हो?
सलीम – अरे! केसरिया, सफेद और हरा ये तीन रंग हैं।
देवेश – हमारे ध्वज में ये तीन रंग क्यों लिए गए हैं ?
सलीम- इन तीन रंगों का यहाँ विशेष अभिप्राय है।
देवेश – क्या विशेष?
सलीम – सुनो, केसरिया रंग वीरता (बलिदान) का, सफेद रंग शान्ति का तथा हरा रंग समृद्धि का सूचक है और यह स्वयं अनेकता में एकता का प्रतीक है।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

2. शुचिः – किम् एतासां पट्टिकानाम् अन्यदपि महत्त्वम्?
डेविडः – आम्! कथं न ? ध्वजस्य उपरि स्थिता केशरपट्टिका अग्निशिखा इव ऊर्जास्वितायाः उत्साहस्य च सूचिका। मध्ये स्थिता श्वेतपट्टिका सात्त्विकताया: निर्मलतायाः च द्योतिका। अधः स्थिता हरितपट्टिका समृद्धेः प्रगतेश्च सङ्कोतिका।
तेजिन्दरः – शुचे! ध्वजस्य मध्ये स्थितस्य चक्रस्य किमपि महत्त्वम् अस्ति ?
शुचिः – अथ किम् इंदम् अशोकचक्रं सत्यस्य, धर्मस्य अहिंसायाश्च द्योतकम्।
प्रणवः – किं न जानासि ? स्वतन्त्रतायाः आन्दोलने अस्य ध्वजस्य महती भूमिका आसीत्।
शुचिः – का सा ध्वजस्य भूमिका ?
देवेशः – एनं ध्वजम् आश्रित्य एव स्वतन्त्रतायाः आन्दोलनम् अभवत्।
डेविडः – देशस्य स्वतन्त्रताय लक्ष्मीबाई, महात्मागान्धी, पं. जवाहरलालनेहरू, सुभाषाचन्द्रबोसः, आजादः चन्द्रशेखरः, भगतसिंहः, सरोजिनी नायडू, अरुणा आसफ अली इत्यादयः आजीवन संघर्षम् अकुर्वन्। लक्षाधिकाः च जनाः स्वान् प्राणान् अपि अत्यजन्।
तेजिन्दरः – अस्माकं त्रिवर्णः ध्वजः स्वाभिमानस्य प्रतीकः। सर्वैः अपि भारतीयः अस्य सम्मानः करणीयः। अतः अस्माकं सङ्कल्पः स्यात् यत् अस्य राष्ट्रध्वजस्य सम्मानरक्षार्थं वयं सर्वे स्व-स्व-कर्तव्ये तत्पराः भवेम। जयतु त्रिवर्णः ध्वजः, जयतु भारतम्।

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः-6
हिन्दी-अनुवाद :
शुचि – क्या इन पट्टियों का दूसरा भी महत्त्व है ? डेविड – हाँ, क्यों नहीं ? ध्वज के ऊपर स्थित केसरिया पट्टी अग्निशिखा की तरह ऊर्जा और उत्साह की सूचिका है। बीच में सफेद पट्टी सात्त्विकता तथा निर्मलता की सूचक है। नीचे स्थित हरी पट्टि समृद्धि और प्रगति की द्योतक (प्रतीक) है। तेजिन्दर – शुचि! ध्वज के बीच में स्थित चक्र का भी कुछ महत्त्व है?
शुचि – और क्या। यह अशोक चक्र सत्य, धर्म और अहिंसा का द्योतक है।
प्रणव – क्या नहीं जानती हो ? स्वतन्त्रता-आन्दोलन में इस ध्वज की महान् भूमिका थी।
शुचि – ध्वज की क्या भूमिका थी?
देवेश – इस ध्वज का सहारा लेकर ही स्वतन्त्रता-आन्दोलन हुआ था।
डेविड – देश की स्वतन्त्रात के लिए लक्ष्मीबाई, महात्मा गान्धी, पं. जवाहरलाल नेहरू, सुभाषचन्द्र बोस, आजाद चन्द्रशेखर, भगतसिंह, सरोजिनी नायडू, अरुणा आसफ अली इत्यादि ने आजीवन संघर्ष किया और लाखों से अधिक लोगों ने अपने प्राण भी त्याग दिए।
तेजिन्दर – हमारा तिरंगा झण्डा स्वाभिमान का प्रतीक है। सभी भारतीयों को इसका सम्मान करना चाहिए। अत: हमारा संकल्प हो कि इस राष्ट्रध्वज के सम्मान की रक्षा के लिए हम सब अपने-अपने कर्तव्य के पालन में जुट जाएँ। तिरंगे झण्डे की जय हो, भारत की जय हो।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 8 त्रिवर्णः ध्वजः

सन्धिच्छेदः
काश्चन – काः + चन। बालिकाश्च – बालिकाः + च। ध्वजारोहणम् = ध्वज + आरोहणम्। सोत्साहम् – स + उत्साहम्। छात्राश्च – छात्रा: + च। हरितश्च – हरितः + च। अन्यदपि – अन्यत् + अपि। प्रगतेश्च – प्रगते: + च। अहिंसायाश्च = अहिंसायाः + च। इत्यादय = इति + आदयः। लक्षाधिकाः = लक्ष्रा + अधिकाः। रक्षार्थम् = रक्षा + अर्थम्।

Leave a Comment

Your email address will not be published. Required fields are marked *